SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पहपसि वाद करतेस उपासक दशाः ॥८६॥ तहिं निप्पट्टपसिणवागरणं करेइ, से तेणटेणं सद्दालपुत्ता! एवं बुच्चइ-'नो खलु पभू अहं तव धम्मायरिएणं जाव १७ अध्ययमहावीरेणं सद्धिं विवाद करेत्तए। नम् । १५ तए णं से सदालपुत्ते समणोवासए गोसालं मङ्गलिपुत्तं एवं बयासी-'जम्हा णं देवाणुप्पिया ! तुब्भे मम धम्मायरियस्स जाव महावीरस्स संतेहिं तच्चेहिं तहिएहिं सम्भूएहिं भावेहिं गुणकित्तणं करेह तम्हा णं ॥८६॥ अहं तुम्भे पाडिहारिएणं पीढ० जाव संथारएणं उवनिमन्तेमि, नो चेव णं धम्मोत्ति या तवोत्ति वा, तं गच्छह णं तुम्भे मम कुम्भारावणेसु पाडिहारियं पीढफलग जाव ओगिम्हित्ताणं विहरइ । तैए णं से गोसाले मङ्घ. लकस्तैः समाहतानि-व्यायामकरणप्रवृतौ सत्यां ताडितानि निचितानि गात्राणि-अङ्गानि यत्र स तथा स एवंविधः कायो यस्य स तथा । अनेनाभ्यासजनितं सामर्थ्यमुक्तम् , 'लवणपवणजइणवायामसमत्थे' त्ति लङ्घणं च-अतिक्रमणं प्लवनं च-उप्लघनं जविनव्यायामश्चतदन्यः शीघ्रव्यापारस्तेषु समर्थो यः स तथा । ' उरस्सबलसमागए' त्ति उत्तरो साहवीयुक्त इत्यर्थः । 'छए' त्ति प्रयोगज्ञः, 'दाव' त्ति शीत्रकारी, 'पत्तट्रे त्ति अधिकृतकमणि निष्ठां गतः, प्राप्तार्थः, प्रज्ञ इत्यन्ये । 'कुसले' त्ति आलोचितकारी, 'मेहावि'त्ति सकृदृष्टश्रुत कर्मज्ञः, 'निउणे' त्ति उपायारम्भका, 'निउणसिप्पोवगए' त्ति सूक्ष्मशिल्पसमन्वित इति । अजं वा-छगलं पलकं वा-उाभ्रे, शकर वा-वराह, कुक्कुटतित्तिरवर्तकलावककपोतकपिञ्जलवायसश्येनकाः पक्षिविशेषा लोकप्रसिद्धाः । 'हत्थंसि व' त्ति । यद्यायजादीनां हस्तो न विद्यते तथाप्यतनपादो हस्त इव हस्त इति कृत्वा हस्ते वेत्युक्तम् , यथासम्भवं चैषां हस्तपादखुरपुच्छपिच्छशृङ्गविपाणरोमाणि योजनीयानि । पिच्छं पक्षावयविशेषः, शृङ्गमिहाजड़कयोः प्रतिपत्तव्यम् , विषाण शबो यद्यपि गजइन्ते रूइस्तथापीह शुकरदन्ते प्रति पत्तव्यः साधर्म्यविशेषादिति । निश्चलम्-अचलं सामान्यतो निष्पन्न-किञ्चिचलनेनापि रहितम् ।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy