SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥ ८५ ॥ उ० ८ केइ पुरिसे तरुणे जुगवं जाव निउणसिप्पोवगए एगं वयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा वा पिच्छंसि वा सिसि वा विसाणंसि वा रोमंसि वा एवामेव समणे भगवं महावीरे ममं बहूहिं अहि य महं अयं वा एलयं वा सूर्यरं वा कुक्कुडं वा तित्तिरं वा सेणयं वा इत्यंसि वा पायंसि वा खुरंसि वा पुच्छंसि जहिं जहिं गिors तहिं तहिं निच्चले निष्पन्दं धरेइ, ऊहि य जाव वागरणेहि य जहिं जहिं गिors तर्हि १४ ' पभुति प्रभवः समर्थाः । इतिच्छेकाः - इति एवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि छेकाः - प्रस्तावज्ञाः, कलापण्डिता इति वृद्धा व्याचक्षते । तथा इति दक्षाः - कार्याणामविलम्बितकारिणः, तथा इति प्रष्ठाः क्षाणां प्रधाना वाग्मिन इति वृद्धैरुक्तम्, क्वचित् 'पत्त ।' इत्यधियते । तत्र प्राप्तार्थाः कृतप्रयोजनाः, तथा इति निपुणाः सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्तम् इति नानो-नीतिवक्तारः, तथा इत्युपदेशलच्या लब्धाप्तोपदेशाः, वाचनान्तरे 'इतिमेधाविनः' अपूर्वश्रुतग्रहणशक्तिमन्तः' 'इतिविज्ञानप्राप्ताः' अवाप्तसद्बोवा:' । 'से जहे'त्यादि । अथ यथानाम कचित्पुरुषः 'तरुणे' त्ति वर्धमानवयाः, वर्णादिगुणोपचित्त इत्यन्ये । यावत्करणादिदं दृश्यम् -'बलवं' सामर्थ्यवान्, 'गर्व' युगं कालविशेषः तत्प्रशस्तमस्यास्तीति युगवान् दुष्टकालस्य बलहानिकरत्वात्तद्वचवच्छेदार्थमिदं विशेषणम्, 'जुवाणे' ति युवावयःप्राप्तः, अप्पायङ्केति नीरोगः, थिरमाहत्थे ' त्ति सुलेखकवद्, अस्थिराग्रहस्तो हि न गाढग्रहो भवतीति विशेषणमिदम् 'दढपाणिपाए' त्ति प्रतीतम् 'पासपिट्टन्तरोरुपरिणयत्ति पार्श्वे च पृष्ठान्तरे च तद्विभाग ऊरू च परिणतौ निष्पत्तिप्रकर्णावस्थां गतौ यस्य सः तथा, उत्तमसंहनन इत्यर्थः, ' तल जमलजुयलपरिघनिनबाहु 'त्ति तलयोः- तालाभिधानवृक्षविशेषयोः यमलयोः - समश्रेणिकयोर्थयुगलं परिषश्च-अर्गला तन्निभौ तत्सदृशौ बाहू यस्य स तथा आयतबाहुरित्यर्थः, 'घर्णानिचियवट्टपालिखन्धेत्ति घननिचितः -- अत्यर्थं निविडो वृत्तश्च वर्तुलः पालित- तडागादिपालीय-स्कन्धौ-अंशदेशौ यस्य स तथा 'चम्मेदुदुहुनोडियस माह निवियगायकाए'ति । वर्मष्टकाइष्टकाशकलाविभृतच कुतपरूपा, यहाकर्षणेन धनुर्धरा व्यायामं कुर्वन्ति, दुघणो मुहरो मौष्टिको मुष्टिप्रमाणः प्रोतचर्मरज्जुकः पापाणगो ७ अध्यय नम् । ॥८५॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy