________________
उपासक
दशाः
॥८४॥
य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्यि नित्थारेह, से तेणद्वेणं देवापिया ! एवं बुच्चइ - 'समणे भगवं महावीरे महाधम्मकडी' । आगए णं देवाणुपिया ! इहं महानिज्जामए ? के णं देवाणु - पिया ! महानिज्जामए ? समये भगतं महावीरे महानिज्जामए । से केणद्वेगं ? एवं खलु देवाणुपिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे बुडमाणे निबुडमाणे उपियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थि सम्पावेइ, से तेणद्वेणं देवाणुपिया ! एवं बुच्चई'समणे भगवं महावीरे महानिज्जामए' |
१४. तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्गलिपुत्तं एवं वयासी - 'तुभे णं देवाणुपिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउवसएलद्धा इयविष्णाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मो वसणं भगवया महावीरेणं सद्धिं विवादं करेत्तए' ? नो तिणट्ठे समहे । से केणद्वेणं देवाणुपिया ! एवं बुच्चइ'नो खलु पभू तुभे मम धम्मायरिगं जाव महावीरेणं सद्धिं विवादं करेतए' ? सद्दालपुत्ता ! से जहानामए वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्थिं नित्थारेइ, से तेणद्वेण सद्दालपुत्ता ! समणे भगवं महावीरे 'महाधम्महि' त्ति । कण्ठयोऽयम् नवरं जीवानां नश्यदादिविशेषण हेतु दर्शनादाह - उम्मग्गेत्यादि । तत्रोन्मार्गप्रतिपन्नान् - आश्रित कुदृष्टिशासनान्, सत्पथविप्रनष्टान् त्यक्तजिनशासनान् एतदेव कथमित्याह मिथ्यात्वबलाभिभूतान् तथा अष्टविधकर्मैव तमःपटलम् - अन्धकारसमूहः तेन प्रत्यवच्छ न्नानिति । तथा नियमकालाप के 'बुट्टमाणे' त्ति निमज्जतः, 'निबुट्टमाणे' त्ति नितरां निमज्जतः जन्ममरणादिजले इति गम्यते, 'उपयमाणे' त्ति उत्प्लाव्यमानान् ॥
अध्यय
नम् ।
॥८४॥