________________
उपासक दशाः
||८३॥
संगोवेमाणे निव्वाणमहावाडं साहत्यि सम्पावेइ, से तेणटेणं सदालपुत्ता ! एवं बुच्चइ-'समणे भगवं महावीरे महागोवे। आगाए गं देवाणप्पिया ! इहं महासत्यवाहे ? के णं देवाणुप्पिया ! महासत्थवाहे ? सद्दालपुत्ता !
का७ अध्यय समणे भगवं महावीरे महासत्यवाहे, से केण? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराड
दिनम् । वीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे धम्ममएणं पन्थेणं सारक्खमाणे निव्वाणमहापट्ट.
॥८३॥ णाभिमुहे साहत्थिं सम्पावेइ, से तेणटेणं सद्दालपुत्ता ! एवं उच्चइ-'समणे भगवं महावीरे महासत्थवाहे'। आगए णं देवाणुप्पिया! इहं महाधम्मकही ? के णं देवाणुप्पिया ! महाधम्मकही? समणे भगवं महावीरे महाधम्मकही। से केणटेणं समणे भगवं महावीरे महाधम्मकही ? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे खज्जमागे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे उम्मग्गपडिवन्ने सपहविप्पणटे मिच्छत्तबलाभिभूर अट्ठबिहकम्मतमपडलपडोच्छन्ने बहूहिं अटेहि || कुन्तादिना, लुप्यमानान्' कर्ण नासादिच्छेदनेन, 'विलुप्यमानान्' बाह्योपध्यपहारतः, गा इवेति गम्यते, 'निव्वाणमहावाडंति सिद्धिमहागोस्थानविशेषम् 'साहस्थिति स्वहस्तेनेव स्वहस्तेन साक्षादित्यर्थः ॥ महासार्थवाहालापकानन्तरं पुस्तकान्तरे इमपरमधी पते-'आगए णं 18 देवाणुप्पिया ! इहं महाधम्मकही ? के णं देवाणुप्पिया ! महाधम्मकही ? समणे भगवं महावीरे महाधम्मकही । से केणढेगं समणे भगवं महावीरे महाधम्मकही ? एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे जाब विलुप्पमाणे उम्मन्गपडिवन्ने सप्पहविप्पणद्वे मिच्छत्तबलाभिभूए अविहकम्मतमपडलपडोच्छन्ने बहूहिं अद्वेहि य हेहि य पसिणेहि य कारणेहि य |
RSS