________________
उपासक दशाः
॥८२॥
5 सालं मवलिपुत्तं ए जमाणं पासइ । पासित्ता नो आहाइ, नो परिजाणई, अणाढायमाणे अपरिजाणमाणे तुसि-₹७ अध्ययः णीए संचिट्ठइ ।
नम् । १३. तए णं से गोसाले मङलिपुते सहालपुत्तर्ण समणोवासएणं अणादाइजमाणे अपरिजाणिज्जमाणे
॥८२॥ पीढफलगसिजासंथारट्टयाए समणस्स भगवओ महावीरस्त गणकित्तणं करेमाणे सद्दाल पुत्तं समणोवासय एवं वयासी-'आगए णं देवाणुप्पिया ! इह महामाहणे? तए णं से सदालपुत्ते समणोवासए गोसालं मङ्खलिपुतं एवं बयासी- के णं देवाणुप्पिया ! महामाहणे? तए णं से गोसाले मजलिपुत्ते सदालपुतं समणोबासयं एवं वयासी-'समणे भगवं महावीरे महामाहणे'। से केणटेणं देवाणुप्पिया ! एवं बुच्चइ-'समणे भगवं महावीरे महामाहणे' एवं खलु सद्दाल पुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदसणधरे जाव महियपूइए, जाव तच्चकम्मसम्पयासंप उत्ते, से तेणष्टेणं देवाणुप्पिया ! एवं वच्चड-'समणे भगवं महावीरे महामाहण'। आगए ण देवाणुप्पिया! इहं महागोवे ? के गं देवाणुप्पिया ! महागोवे ? समणे भगवं महावीरे महागोवे । से केणटेणं देवाणुप्पिया! जाव महागोवे? एवं खल देवाणरिपया! समणे भगवं महावीरे संसारावीए बहवे जीव नस्समाणे विणस्समाणे खजमाणे छिजमाणे भिजमाणे लप्पमाणे बिलप्पमाणे धम्ममयेणं दण्डेणं सारक्खमाणे
SHROSORROSAROOPERARAM
१३ 'महागोवे'त्यादि गोपो-गोरक्षका, स चेतरगोरक्षकेभ्योऽतिविशिष्टत्वान्महानिति महागोपः ।। 'नश्यतः' इति सन्मार्गानन्यवमानान् , 'विनश्यतः' इत्यनेको म्रियमाणान् , 'खायमानान्' मृगादिभावे व्याघ्रादिभिः, 'छियमानान्' मनुष्यादिभावे खङ्गादिना, 'भिद्यमानान्