________________
उपासक दशाः
अध्यय नम्।
॥८
॥
॥८
॥
CAREERS
परिगयं सुजायजुगजुत्तउज्जुगपसत्यमुबिरइयनिम्मियं पवरलक्षणोक्वेयं जुत्तामेव धम्मियं जाणाप्यवरं उबट्ठवेह, उबट्टवेत्ता मम एयमाणत्तियं पञ्चप्पिाह' । तए गं ते कोम्बिय पुरिसा जाब पच्चप्पिणन्ति ।
१०. तर पं सा अनिमित्ता भारिया पाया जाब पायच्छिता मुद्धप्पावे साई जाव अप्पमहग्याभरणालंकियसरीरा चेडियाचकवालपरि केगा धम्मियं जाणारं दुरुहइ, दुरुहिता पालासपुर नगरं मज्झम्मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेष सहस्सम्याणे उजाणे तेणेव उवागच्छइ, उवागच्छित्ता धम्मियाओ जाणाओ पच्चोरुहइ, पच्चोरुहित्ता चेडियाचाहवालपरिपुडा जेणेव समणे भगवं महावीरे तेणेव उवाग छइ, उवागच्छित्ता तिक्खुत्तो जाव वन्दइ नमसइ, बंदित्ता नमंसित्ता बच्चासन्ने नाइदूरे जाव पञ्जलिउडा ठिइया चेव पज्जुवासइ।।
११. तए णं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाव धम्मं कहेइ । तए णं सा अग्गिमित्ता भारिया समणस्स भगवो महावीरस्म अन्तिए धम्म सोच्चा निसम्म हट्टतुट्टा समणं भगवं महावीरं वन्दइ नम सूत्राज्जुके कार्यासिकसूत्रमययौ ये वरकाञ्चनम्वचिते नस्ते-नासारज्जू तयोः प्रग्रहेण-रश्मिना अवगृहीतको च-बद्वौ यौ तौ तथा ताभ्याम् , 'नीलुप्पलकयामेल हिं' नीलोत्पलकृतशेखराभ्यां 'पपरगोण जुवाणाहिं ! नाणामणि कणगधष्ठियाजाल परिगयं' 'सुजाय जुगजुत्त उज्जुगपसत्वसुविरइयनिम्मिय' सुजात-सुजातासमयं युगं-यूपः युक्तं-सङ्गतं ऋजुकं-सरलं गुविरचितं सुघटितं निर्मितं-निवेशितं यत्र तत्तथा । 'जुत्तामेव धम्मियं जाणप्पर उपहुवेह' युक्तमेव-सम्बद्धमेव गोयुवभ्यामिति सम्बन्ध इति ।।