SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥७९॥ पिए! समणे भगवं महावीरे जाव मोराडे, तं गच्छाति णं तुमं पज्जुवासाहि रामणस्स भगवओ महावीरस्प अन्निए पञ्चाणुञ्चयं धम्मं पडिवज्जाहि' । समणं भगवं महावीरं, वन्दाहि जाव सच सिक्खावश्यं दुवासविहं गिहि ९. तर गं सा अग्निमित्ता मारिया सालपुवस्स समणोवासगस्त 'तह'त्ति एयमई विणणं पडिमुणे | तर गं से सदापुने समणोवासए को म्यिरिसे सहावे, सदाविना एवं वयासी - खियामेव भो देवाणुपिया ! लहुरणजुतजोइयं समखुवालिाणसमलिदियसिङ्गरर्हि जम्बूनयामय फलावजोत्तप विसिद्धएहिं रययामयघण्टसुत्तरज्जुगवर कञ्चणखइयनत्थापरमहोरगहिहिं नीलपलकयावेली पवरगोगजुवाणएहिं नाणामणिकणगपण्टियाजाल ९ 'तणं सा निमित्ता' इत्यादि । ततः सा अग्निमित्रा भार्या महालपुत्रस्य श्रमणोपासक तथेति एतमर्थ विनयेन प्रतिशृणोति प्रतिश्रुत्वा (थ) व स्नाता 'कृतवलिकर्मा' पहि-टोकटम् 'कृतकौतुकाचा कौतुकं पुण्ड्रादिमङ्गलं दध्यक्षतचन्दना एते एवं प्रायश्चित्तमिव प्रायश्रितं दुःखनातिकादिति । शुद्धात्मा पैषिकाणि पाणि, नगल्यानि प्रवर वाणि परिहिता, अपमहामानवशरीर, टिकापरिकीर्णकन्याको दृश्यते स चै सव्याख्यानोवसेयः - लहुकरणजुत्त जोइये करणे येक पुरुषायोजितः सम्बन्धितं यत्तत्तथा तथा 'समखुवालिहाणसमलिहि यसिङ्गपदि रामसुरवादियानी-तुल्यपुच्छ सर्वे लिखिते खितको यस्तो तथा वाभ्यां गोयुभ्यामिति सम्बन्धः | 'जम्बूणामयकलावजोत्तपसि जाम्बूनदमयी कलापी विशेष च कण्डवन्धनरज्जू प्रतिविशिष्टे-शोभने ययोस्तौ तथा ताभ्याम् 'स्ययामयण्टसुत्तरज्जुगवर कचणखइब नत्था पाहो हिमद रजतमस्यौ-यविकारों तथा ७ अध्य नम् । ॥७९॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy