SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ कुमार- तदैवाप्त-रजापुत्रममूमुचत् ॥ ७३ ॥ मातापितृपरित्यक्तो । महारण्ये निपेतिवान् ॥ बालोऽप्यवालमतिव-दध्यावित्थमपालचनजात्मजः॥ ७४ ॥ अहो मंतुन मे कश्चित् । कुतोऽनेन महीभृता ॥ स्थानान्निर्वासितः स्वस्मा-त्सापराध इवाधमः ॥७५॥|* हुँ ज्ञातमनया देवी-गिरा प्रोद्भुरभीभरः ॥ स्वं राज्यं च परित्रातुं । मामसौ निरवासयत् ॥ ७६ ॥ जीवितव्यं च राज्यं ॥२४॥ च । किमपीष्टतमं नृणां ॥ यत्कृते कृतिनोऽप्युच्चै-रकृत्यानि प्रकुर्वते ॥ ७७ ॥ किमनेन नृकीटेन । सत्त्वमेकं प्रसीदतु ॥ हत्वा येनेदृशान् पापान् । गृह्यते राज्यमूर्जितं ॥ ७८ ॥ इत्थं विचार्य धैर्येण । दृढयित्वा च मानसं ॥ अजापुत्रः प्रतस्थे|ऽग्रे । पारींद्र इव निर्भयः॥ ७९ ॥ अरण्ये गच्छतस्तस्य । श्वापदा भीषणा अपि ॥ तत्सत्त्व विभवध्वस्ता-श्चित्रन्यस्ता इवाभवन् ॥ ८०॥ वन्यैः फलैः कृताहार-स्तिष्ठस्तरुतले शुचौ ॥ भवपारं तपखीव । प्रांतरप्रांतमाप सः॥८१॥ अरण्यांतेत पुरी दृष्ट्वा । हृष्टोऽसौ तां प्रति व्रजन ॥ तदर्वाग्यक्षवेश्मैकं । रश्मिस्मेरमुदैवत ॥ ८२ ॥ अग्निगर्ता च तत्पार्थे । ज्वलंती परितश्च तां ॥ ददर्श चतुरो मान् । यामिकानिव संस्थितान् ॥ ८३ ॥ कोपीनवसनान् दीनान् । दृष्ट्वा तान् श्यामला-18 |ननान् ॥ विस्मेरः सन्नजापुत्रः । पप्रच्छ स्वच्छधीरिति ॥ ८४॥ गर्ताऽस्ति केयमाग्नेयी। भवंतः के ? किमीदृशाः ॥ यद्यस्ति मद्यमाख्येयं । तदाख्यात महाशयाः!॥ ८५॥ तैरूचे गर्भरूपस्त्वं । कार्यमत्यूर्जितं च नः॥ ततः किं कथ्यते तुभ्यं । त्वयेदं नैव सिद्ध्यति ॥ ८६ ॥ अजापुत्रो जगादैता-नैतत्तथ्यं भवद्वचः॥ महतैव महत्कार्य । सिद्ध्यत्यल्पेन नेति यत् ॥ ८७ ॥ अल्पीयानपि तत्कार्य । कुर्याजातु न यन्महान् ॥ कुंतासाध्यं दृषद्भेदं । टंकः किं कुरुते न हि ॥ ८८॥ |श्रुत्वा तस्योर्जितं ताह-ग्विस्मेरास्ते तमूचिरे ॥ यद्येवं श्रूयतां तर्हि । साधोऽस्माकं चिकीर्षितं ॥ ८९॥ ॥२४
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy