________________
AUSS
| इहैव जंबूद्वीपेऽत्र । क्षेत्रे च भरताभिघे ॥ स्वःस्पर्धिवर्धिसर्वर्द्धि-रासीचंद्रानना पुरी ॥ २९ ॥ शिवानुयातो भृतभू-18 है रिभूतिः । संपन्नभोगो वृषबद्धरागः ॥ महेशलीलाकलितोऽपि यत्र । चित्रं न कोऽप्यस्ति जनो विर्षांदी ॥ ३० ॥ चंद्रापीडो नृपस्तत्र । चंद्रॉपीड इवापरः॥ चकासामास शौर्येण । चित्रं नोग्रत्वभाजनं ॥ ३१ ॥ महीविजयहेतवे चलति यत्र भूमिपतौ । जलस्य च तृणस्य चाघटत नास्तिता सर्वतः ॥ यदुग्रबलधूलिभिः स्थगितमोद्यमत्यं" पुन-गृहीतमरिभिहे
स्वमवितुं रदाणार्पणात् ॥ ३२॥ पुरे तत्रैव विप्रोऽभू-धर्मोपाध्यायसंज्ञया ।। यः कलानिधिरप्युच्चै-र्न कुरंगप्रसंगभृत् ॥ MI॥ ३३ ॥ रंगत्प्रेमतरंगासी-नंगा तत्सहचारिणी ॥ शुचिता रसवत्ता च । यस्यां विश्राममाश्रिते ॥३४॥ निर्विशंकं "निर्वि-12
शतो-स्तयोरपतुषं सुखं ॥ अजनिष्ट जनेष्टश्री-स्तनूजो मनुजोत्तमः ॥ ३५ ॥ पंचोच्चग्रहयोगेन । प्राज्यराज्यरमाप्रदं ॥8 तजन्मलग्नं विज्ञाय । विज्ञस्तजनकोऽमृशत् ॥ ३६॥ अहो मम तनूजोऽय-मेतल्लग्नानुसारतः॥ भविता राज्यमासाद्य । माद्यन् ब्रह्मक्रियोज्झितः ॥ ३७ ॥ नैवास्योपैनयो नापि । सांगवेदादिदक्षता ॥ न ऋतुप्रक्रियाकांड-तांडवं न विवेकिता ॥ ॥ ३८॥ पापात् प्रकृतसंतापात् । बहारंभादितो पि च ॥ अयं भूत्वाऽपि मत्पुत्रो। गंता ही नारकी भुवं ॥ ३९ ॥ नवरं स्वयमेवायं । पाप्ममिर्निरयंगमी ॥ एतत्संतानिनोऽप्येवं । घिधिग् दुष्टविधेविधि ॥४०॥ वर्धमानः सुतस्तस्मा-दयमुच्छेत्स्यते कुलं ॥ स्फोयमानो यथा प्लक्ष-प्ररोहो देवमंदिरं ॥४१॥ तदेने त्याजयाम्याशु । ध्यात्वेत्यूचे द्विजः प्रियां ॥
१निरुपद्रवयुतः, पक्षे पार्वतीयुतः. २ विभूतिरैश्वर्य, पक्षे, रक्षा-भस्म. ३ सर्पः.४ धर्मः, पक्षे वृषभः-बलीवर्दः.५श्रेष्ठी-धनान्यः, पक्षे शंकरः, ६ सखेदः पक्षे विषभक्षी. |७ शंकरः ८ हरिद-प्र. ९जलं. १० तृणं. ११ कुत्सितानंद:-कुरंगः शोकः,पक्षे मृगः १२ भुंजानयोः. १३ यज्ञोपवीतप्रदानं. १४ यज्ञक्रिया. १५ वृद्धि प्राप्नुवन्.
GRAUGAISAO