________________
कुमार
पालच०
CASSO
साक्षेप !
सौम्यत्वं शशभृत्प्रताप २७॥ पित्रा भोपलदेवी मा सतावुभौ ॥ महीपालकीतिपाय ॥२०॥
॥२२॥
विनीत-स्तदा दहत्येव कुलं समस्तं ॥ स एव विस्मेरकलः शशीव । महेशमौलावपि लालसीति ॥ १५ ॥ध्यात्वेति पित्रा साक्षेपं । शस्त्रे शास्त्रे च शिक्षितः॥ तारुण्यं स्फारलावण्यं । कुमारःखेने तेनिवान् ॥१६॥ स्थैर्य मेरुगिरिमति सुरगुरुगोभीर्यमंभोनिधिः । सौम्यत्वं शशभृत्प्रतापमरुणः शौर्य च पंचाननः ॥ औदार्य त्रिदशगुमः सुभगतां कामः श्रियं श्रीनिधिनूनं ढोकयतिस्म यौवनपदे दृष्ट्वा कुमारं स्थितं ॥ १७ ॥ पित्रा भोपलदेवीं स । धन्यां कन्यां विवाहितः ॥ तया समं सुखं भेजे । रत्या श्रीतनयो यथा ॥ १८ ॥ अन्यावपि त्रिभुवन–पालस्यास्तां सुतावुभौ ॥ महीपालकीर्तिपाल-नामानौ मानशालिनौ ॥ १९ ॥ सुता प्रेमलदेवीति । जाता देवीव दिव्यरुक् । तां पिता कृष्णदेवेन । सोत्सवं पर्यणाययत् ॥२०॥ परा देवल्लदेवी च । पुत्री सौंदर्यमंदिरं ॥ पित्रा शाकंभरीनाथा-र्णोराजाय व्यतीर्यत ॥ २१॥ एवं पुस्त्रिमिधर्म-कामाथैरिव देहिभिः॥ श्लाघनीयस्त्रिभुवन-पालस्त्रिभुवनेऽभवत् ॥ २२ ॥ कुमारपालः सोऽन्येधुः । पत्तनं समुपेयिवान् ॥ जयसिंहनृपोपांते । हेमाचार्य व्यलोकत ॥ २३ ॥ कलानिधिरयं कोऽपि । ध्यात्वेति विनयोल्वणः ॥ हंसः पद्मवनस्येव । तस्य सेवां स तेनिवान् ॥ २४ ॥ गुणगोष्ठयां प्रवृत्तायां । को गुणेष्वग्रणीर्गुणः ॥ इति पृष्टः कुमारेण । हेमाचार्यस्तमूचिवान् ॥ २५ ॥ गुणेषु सत्त्वमेवैकं । मन्येऽहं सार्वभौमति ॥ अमी सर्वेऽपि धावति । यत्पृष्ठे जात्यभृत्यवत् ॥ २६ ॥ सत्त्व-18 मोजायतामेकं । किमन्यैर्बहुभिर्गुणैः ॥ संपत्संपद्यते सद्यो । यस्माञ्चिंतामणेरिव ॥ २७॥ व्यसनांभोधियादोऽपि । सत्त्वेन श्रयति श्रियं ॥ अजापुत्रो यथा पूर्व । श्रूयतां तत्कथाऽधुना ॥ २८॥
१ शनैः शास्त्रैश्व-प्र. २ आत्मना. ३ सूर्यः. ४ गुणाः.
ISAARIKOSI
॥२२॥