SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वितीयः सर्गः प्रारभ्यते ॥ अथ पुर्यां दधिस्थयां । स्वाः प्रजाः परिपालयन् ॥ स बभूव त्रिभुवन - पालः श्रीद इव श्रिया ॥ १ ॥ अस्ताघे मानसे तस्य । धर्मः सत्पक्षलक्षितः ॥ विलासान् कलयामास । राजहंस इवानिशं ॥ २ ॥ करे तदीये करवालवल्ली । द्विष| द्भिदा शोणितशोणरोचिः ॥ रणाजिरे रागभराभिरामा । मूर्ता जयश्रीरिव राजते स्म ॥ ३ ॥ तस्यासीत् प्रेयसी प्रीति - स्थेयसी श्रेयसी गुणैः ॥ नाम्ना कश्मीरदेवीति । श्रीरिवांगश्रिया स्वयं ॥ ४ ॥ या सतोऽपि परिष्कारान् । हित्वा बाह्यान शाश्वतान् ॥ अंतरंग स्थिरं चांगे । शीलमंडनमाश्रयत् ॥ ५ ॥ तया समं त्रिभुवन - पालो वैषयिकं सुखं ॥ श्रियेव श्रीवरयिता । सरवदे स्मेरितस्मरः ॥ ६ ॥ प्रजानां भूतयेऽन्येद्यु - स्तत्प्रिया गर्भमादधौ ॥ अंतर्गूढं यथा बीज - मुष्टिं क्षेत्रवसुंधरा ॥ ७ ॥ आसमुद्रं क्षितेस्त्राणं । प्राणिनामभयार्पणं ॥ व्यसनानां निषेधं च । साऽकांक्षच्छुभगर्भतः ॥ ८ ॥ पत्याऽतिप्रीतिपात्रेण । परिपूरितदोहदा ॥ समयेऽसूत सा सूनुं । द्वितीयेव निशाकरं ॥ ९ ॥ तदोच्चचार वाग्व्योम्नि । सत्त्वाद्युग्रगुणोल्बणः ॥ एष जित्वा धरां धर्म - साम्राज्यं जनयिष्यति ॥ १० ॥ बालदेहप्रभाजालै - विशालैर्गलितौजसः ॥ तदारिष्टस्थिता दीपा । हारिताला इवालसन् ॥ ११ ॥ तज्जन्मनि जनानां किं । प्रमोदः प्रणिगद्यते ॥ पूरप्युच्चैर्ननर्तेव । वातवेल्लदुजैः करैः ॥ १२ ॥ कुमारे इव विक्रांतः । पालयिष्यत्ययं क्षितिं ॥ ततः कुमारपालेति । नाम तस्य पिता व्यधात् ॥ १३ ॥ पितरौ तन्मुखालोक - रसं पीयूषपूरवत् ॥ कणेर्हत्य पिबंतौ तौ । परमां प्रीतिमापतुः ॥ १४ ॥ पुत्रोऽपि चेद्वह्निरिवा | अस्तपापे, पक्षे स्ताधरहिते. २ रणांगणे. ३ भूषणानि. ४ अरिष्टं सूतिकागृहं. ५ कार्तिकेयः ६ श्रद्धाप्रतिघातं कृत्वा - अतिशयेनेत्यर्थः.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy