________________
कुमारपाठच०
॥ २० ॥
ह्यर्थनाभंगभीरवः ॥ ५७८ ॥ स्वधैर्यनिर्जयात् सेवा - हेतवे समुपागतं ॥ नगेंद्रमिव तुंगांग-मुपवाह्यं गजं श्रितः ॥ ५७९ ॥ सितच्छत्रेण पर्वेदु - गर्व सर्व स्वहारिणा ॥ मूर्तेन यशसेवोच्चै - रधिमूर्द्ध विभूषितः ॥ ५८० ॥ रोचिरैछटाद्वयेनेव । मुखेंदोः सर्पताऽभितः ॥ चामरद्वितयेनारा - द्वीजितः श्वेतदीप्तिना ॥ ५८१ ॥ प्राप्तोऽस्म्यहं नृपो नंतुं । मामेतेत्यन्तिकान्नृपान् ॥ | ज्ञापयन्निव तूर्यौघै - दिकुक्षिंभरिनिःस्वनैः ॥ ५८२ ॥ भट्टोदितैर्जयारावे - र्जनान् बधिरयन्निव ॥ सैन्योत्खातरजः पूरै । रोदसीं स्थगयन्निव ॥ ५८३ ॥ स्नेहार्द्रदृष्टिदानेन । पौरानुज्जीवयन्निव ॥ स्वदर्शनेंदुना पौरी - रागान्धि श्रीवयन्निव ।। ५८४ ॥ पश्यन् लक्ष्मीपुरं पौरो - तंमितस्वर्णतोरणं ॥ अभयंकरभूमीपः । प्राप क्ष्मापतिमंदिरं ॥ ५८५ ॥ षड्ति कुलकं ॥ तत्र हेमासनासीनं पूर्वाद्रिस्थमिवारुणं ॥ नत्वा सीमालभूपालाः । प्राभृतैरुपतस्थिरे ॥ ५८६ ॥ अथ सिंहपुरस्वामी । सुतावृत्तमवेत्य तत् ॥ तत्राभ्येत्य च तां तेन । भूभुजा पर्यणीनयत् ॥ ५८७ ॥ साऽपि काममिवोद्दाम-कामनीयकधाम तं ॥ लब्ध्वा पतिं रतिरिव । श्रियं कांचिदशिश्रियत् ॥ ५८८ ॥ तौ प्रागुपकृतौ भूपौ । नृसिंहघनवाहनौ ॥ मणिचूडः कृतज्ञैक - चूडो विद्याधरः स च ॥ ५८९ ॥ परेऽपि भूभुजोऽभ्येत्य । तं भूभुजमपुपुजन् ॥ रत्नाद्यैः प्राभृतैर्दिव्यैर्देवा देवाधिपं यथा ।। ५९० ॥ युग्मं ॥ इति नानानृपानीतो - पायनैस्तस्य वैभवं ॥ ववृद्धेभो यथांभोषेः। सिंधुप्रापितवारिभिः ॥५९१॥ आयुधागारिकोऽन्येद्युरुपसृत्याभयंकरं ॥ चक्रित्वोचितया चक्र-रत्नप्रायाऽभ्यवीवृधत् ॥ ५९२ ॥ तं सत्कृत्य मुदा भूपः । शस्त्रागारमुपेत्य च ॥ चक्रं ददर्श मार्तंड-मंडलश्री विखंडेनं ॥ ५९३ ॥ अर्चित्वा चंदनाद्यैस्तच्चक्रे चाष्टाहिकामहं ॥ महांतः किमु मुह्यंति ।। १ नगेन्द्र (मेरुपर्वत) धैर्यनिर्जयात् २ किरणकान्तिप्रवाहद्वयेन. ३ समीपे ४ अनिर्वचनीयां शोभां. ५ बिडंबनं प्र
सर्ग. १
॥ २० ॥