SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ SASSASSISLOSSEUSEURUSHA बहद्धानो-बैंरिवंशान दिधक्षतः॥ शौर्यमूर्जस्वलं भेजे । वात्याव्यतिकरायितं ॥ ५६४ ॥ तस्मिन् गते घुललना-लोललोचनलेह्यतां ॥ नि थत्वेन तद्राज्यं । भेजे संध्यानभस्तुलं ॥५६५॥ ततः सुमित्रमंत्र्याधैः । कुलदेव्यपराजिता ॥ प्रसादिता समादिक्ष-द्राज्याहं त्वामिह स्थितं ॥ ५६६ ॥ तदादेशाद्गलदैन्यं । सैन्यं त्वामिदमाश्रितं ॥ राज्यश्रीर्भवता ४/सेयं । स्पर्धतां द्यां सवासवां ॥५६७॥ अरिकेसरिभूभर्तु-स्तस्यैवाहं क्रमागतः॥प्रज्ञालोकाह्वयो मंत्री । त्वामेतद्वक्तुमेतहै वान् ॥ ५६८ ॥ उदित्वेति निवृत्तेऽस्मिन् । देवता साऽपराजिता ॥ आसयित्वाऽऽसने हैमे । तत्रैवाभ्यषिचन्नृपं ॥५६९॥ दत्वा तां भूभृते कन्यां । सा तिरोधत्त देवता ॥ उपकारः कृतस्तस्य । तदैवासीत् फलेग्रहिः ॥ ५७०॥ हरति विपदं,8 ४ सूते कीर्ति, निकृन्तति वैरितां । जनयति जने मानाधिक्यं, वशीकुरुते रमां ॥ मदयति दयासारं धर्म, तनोति महोदयं । है किमिवै सुधियां नाधत्ते ऽसौ परोपकृतिः कृता ॥ ५७१ ॥ मणिचूडोऽपि संपन्न-सिद्धिर्भूधवमभ्यधात् ॥ मत्पुण्यैरेव ते देव ! जैनिः समजनि ध्रुवं ॥ ५७२ ॥ सिद्धिर्ममास्तु दूरेऽमी । प्राणा अपि तुषा इव ॥ उड्डीयेरन् सुरीरोष-वात्यया | त्वां विना यतः॥ ५७३ ॥ न केवलं त्वया स्त्रीयं । त्राता प्राणप्रयाणतः॥ किंतु स्त्रीघातसंजात-पातकादहमप्यहो॥ ॥ ५७४ ॥ निःस्पृहत्वेन सर्वेषा-मुपकुर्वन् स्ववर्मणा ॥ परार्थीकृतसर्वस्वो । नंद चंदनवत्ततः॥ ५७५ ॥ स्वदर्शनामृतैः | सिक्त्वा । पितॄना नुपैम्यहं ॥ विज्ञप्येति नृपं प्राप । मणिचूडः स्वमंदिरं ॥ ५७६ ॥ अथारिकेसरीयास्ते । मंत्रिप्रभृतयो |खिलाः ॥ तं नवस्तूपवन्नेमु-रमंदानंददायिनं ॥५७७ ॥ ततस्तैर्विनयानवैः । पुरयानार्थमर्थितः ॥ प्रतस्थे पार्थिवःसंतो। १फलयुक्तः-सफल इत्यर्थः. २ छिनत्ति. ३ किमित्यर्थः. ४ जन्म. ५ खदेहेन.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy