________________
सुरस्त्रीभि- गीभिरिव पद्मिनी ॥ इंदुलेखामिवानंद-दायिनी सौम्यदर्शनात् ॥५३५ ॥ स्नेहार्द्राभ्यां मुहुर्दग्भ्यां पश्यंती जननीमिव ॥ कांचनद्युतिरोचिष्णु-कायां कांचनदेवतां ॥५३६ ॥ चतुर्भिः कलापकं ॥ सा स्माह वत्स ! |सैवाहं । देवताऽस्म्यपराजिता ॥ त्वत्साहसेन तुष्टाऽस्मि । प्रार्थयस्व यथारुचि ॥५३७॥ नत्वाऽभयंकरोऽभाणीत् । तुष्टाऽसि
यदि देवि ! मे ॥ निशुंभ तर्हि दोस्तंभ-स्तंभ संभावितत्वरं ॥५३८ ॥ यथा स्वशीर्षदानेन । त्वद्भक्तस्यास्य योगिनः॥ विद्यासिद्धिं वितन्वेऽहं । कार्य राज्यादिना न मे ॥ ५३९ ॥ अथ कर्तुमिदं मातालंकीणविक्रमा ॥ विद्याधरसुतस्याऽस्य । तर्हि सिद्धिर्विधीयतां ॥ ५४० ॥ देव्यूचे नास्य पापस्य । वितितीर्षाम्यसूनपि ॥ सिद्धिदूरेऽस्तु ये नैष । प्रारब्धः स्त्रीवधोऽधमः ॥५४१॥ नेयताऽपि स्थितः सोऽयं । किंतु ते विश्वरक्षिणः ॥ ध्वंसात्कल्पद्रुमस्येव । स्वार्थ फलमिवेहते ॥५४२॥ इदं शिष्टं मयाऽनिष्टं । कृत्यं सत्त्वं परीक्षितुं ॥ अयं तु तुमेव स्त्रीं । प्रावर्तिष्ट निकृष्टंधीः ॥५४३ ॥ अतस्तव भुर्ज खड्ग-मपि स्तंभितवत्यहं ॥ ईदृशी दुर्दशां चैनं । लंभयामासुषी रुषा ॥५४४ ॥ स्त्रीवघे बद्धबुद्धेस्त-सिद्धिरस्य कुतो भवेत् ॥ पापीयसां न सिद्ध्यंति । कला हि कमला इव ॥ ५४५ ॥ निर्मतुजंतुहंतॄणा-मालस्योल्लासशालिनां ॥ सत्त्वरेचितचित्तानां । न स्युर्धर्मार्थसिद्धयः॥ ५४६ ॥ हेतोस्तदस्य दुष्टस्य ।। नैव स्वं हंतुमर्हसि ॥ न हि रांकृते कोऽपि । दहति त्रिदशनुमं ॥५४७॥ क्रियेताकृत्यमप्येत-दस्य चेत्स्यादुपक्रिया ॥ न ह्यूपरस्य जायेत । वृष्टियोगेऽपि योग्यता ॥ ५४८॥ अथावदन्नृपो देवि!। सिद्धिरस्य ममेप्सिता ॥ त्वं
१दूरीकरु. २ कार्यकरणसमर्थपराक्रमा. ३ वितरितुं-दातुमिच्छामि. ४ नीचधीः ५ प्रापितवती. ६ क्षार, प्र, क्षारकंभभस्म. . क्षार (भूमेः ) देशस्य.
कु.पा.च.४