________________
श्रुता॥ केवलं वंचितोऽसि त्वं । तया कूटपटिष्ठया ॥५०॥ अथ देव्युदितं तथ्यं । तथापि स्त्रीतमामिमां ॥ हित्वा हुत्वा
च मच्छीर्ष । कार्यमार्य ! निजं कुरु ॥ ५०४॥ एवं कृते कृतिन् ! विद्या-देवता तव तोक्ष्यति ॥ जीविष्यति मृगाक्षीयं । ६ ममातिथ्यं च वय॑ति ॥ ५०५॥ मणिचूडोऽवदद्देव! । केयं तव विदग्धता ॥ यदेकस्त्रीकृते कायं । मुंचसे चक्रितोचित
॥ ५०६ ॥ किं रक्षिता मृगाक्षीय-मसाध्यं साधयिष्यति ॥ त्वं तु जीवन् पुनः शश्व-द्विश्वं पास्यसि तातवत् ॥५०७॥ आत्मकायव्ययेनैतां । यत्त्वं त्रातुं समीहसे? ॥ तद्रत्नकोटिदानेन । दृषत्खंडं जिघृक्षसे ॥ ५०८ ॥ अल्पव्ययादनल्पं हि || गृह्णन् स्यान्मतिमान् पुमान् ॥ विपर्यस्तं वितन्वंस्तु । मूर्धन्यो मंदमेधसां ॥ ५०९ ॥ तमभ्यधात्पुनर्भूपः । प्रांशुदंतांशुकैतवात् ॥ हृद्युद्धेलं दयाक्षीर-नीरधिं दर्शयन्निव ॥५१०॥स्नेहोचिता तवेयं वा-न तु धर्मोचिता सखे॥प्राणैरपि परत्राणं। कार्य धर्मो ह्ययं महान् ॥५१॥ किंच संस्मपितो लिप्तो । भूषितो भोजितोऽपि च ॥खलवत्खलु कायोऽयं । नात्मसात्कहिचिद्भवेत् ॥५१२॥ कृमयो भस्म वा यस्या-वसानं तन्निजं वपुः॥ परार्थ व्ययमानस्य । मम कास्त्यविदग्धता ॥५१॥ रुजां पात्रेण गात्रेण । सुकृतं संचिनोति यः॥प्राणनेन विषेणैष । संगृहीते सुधारसं ॥५१४ ॥ शुचि बहुमलाढ्येन । |स्थेयः क्षणातिपातिना ॥ सहचरमिहस्थेन । श्रेष्ठं निकृष्टमेन च ॥५१५ ॥ स्ववश्यमितरायत्ते-नोद्यत्सुखं सुवैरिणा। सुकृतममुनांगेनाऽऽदत्ते कृती नु कश्चन ॥५१६ ॥ युग्मम् ॥ इह कीर्तिमये देहे-ऽमुत्र धर्ममये पुनः ॥ सतामास्था मन-18 स्यस्ति । न त्वस्मिन् क्षणभंगुरे॥५१७॥ व्यापारे हीयतां कोऽपि । कोऽपि याति प्रगल्भतां ॥ जिजीविषा परं तुल्या। स्त्रिया वा पुरुषस्य वा ॥५१८ ॥ तदयं दीयतां खड्ग-विच्छत्वा येन शिरोऽर्पये ॥ चिरं जीवत्वियं योषा । तव सिद्धिश्च सिद्ध्यतु
२२***RRRRRRRRRRR