________________
कुमारपालच०
॥ १७ ॥
वैतायेत्युत्तरश्रेण्यां । पुरं श्रीरथनूपुरं ॥ विद्याधरेश्वरस्तत्र । रलचूडो महीपतिः ॥ ४८७ ॥ निष्कलंकेंदुलेखेव । तत्प्रिया रलमंजरी || अहं तयोस्तनूजोऽस्मि । मणिचूडाख्यया श्रुतः ॥ ४८८ ॥ ममापराजिताख्येति । कुलविद्या स्त्यवद्यभित् ॥ साक्षात् सिद्धिमिवाराद्धु - महं तामुपचक्रमे ॥ ४८९ ॥ जापघस्रेष्वपूर्णेषु । तदधिष्ठायिनी सुरी ॥ प्रत्यक्षीभूय मामाख्य- द्विद्युदाकारधारिणी ॥ ४९० ॥ गंगोत्तुंगतरंगश्री - रंगभंगविदग्धया ॥ तुष्टास्म्यभीष्टदानाय । वत्स ! त्वत्सेवयाऽनया ॥ ४९१ ॥ द्वात्रिंशलक्षणां नारीं । नरं वा ज्वलने परं ॥ हुत्वा वरं वृणीथा मां । दास्ये सिद्धिं त्वदीप्सितां ॥ ४९२ ॥ मम प्रीत्यर्थमेतावत्त्वया कारिष्यते न चेत् ॥ पक्कवालुंकवत्तर्हि । भेत्स्यते त्वच्छिरो ध्रुवं ॥ ४९३ ॥ आमे (मि)त्यभ्युपगम्यैत — देव्युक्तं स्वार्थसिद्धये ॥ प्राप्तुं यथोदितां कन्या - मपश्यं काश्यपीमहं ॥ ४९४ ॥ एतां सलक्षणां कन्यां । दृष्ट्वा सिंहपुरेशितुः ॥ इहानीय च देव्यर्थं । जुहुषन्नस्मि संप्रति ॥ ४९५ ॥ तदिमां मोचयन् देव ! । मत्सिद्धिं ध्वंससे कथं १ ॥ ध्वंसंते हंत नो संतः । परार्थं स्वार्थवत् क्वचित् ॥ ४९६ ॥ एकस्य ध्वस्यतेऽवश्यं । कृत्यमन्यस्य तन्यते ॥ नासौ सतां मतो धर्मः । सर्वत्र समचेतसां ॥ ४९७ ॥ किंच स्त्रीमात्रमेतत्ते । प्रियमात्मोदरंभरि ॥ न पुनर्नृपपुत्रोऽहं । भूयसामुपकारकः ॥ ४९८ ॥ अथाभयंकरोऽभाणी - द्यद्यप्येवं तथापि ते ॥ नैष योषिद्वधः श्रेया-नरकोत्संगसंगकृत् ॥ ४९९ ॥ तया सिद्ध्या च किं ? कार्य । या स्फुरेजंतुघाततः ॥ तया श्रियापि पर्याप्तं । या स्यात् प्राणप्रयाणतः ॥ ५०० ॥ सिद्ध्यंति सिद्धयः सर्वा । धर्मान्नाधर्मतः पुनः ॥ अंभोधरभवा नद्यो । न वर्धते तपागमात् ॥ ५८१ ॥ यद्येकजंतुघातेन । सिद्धिः - स्यात्तर्हि ता घनाः ॥ वधकानां कथं ? न स्यु — जैतुसंतानघातिनां ॥ ५०२ ॥ किं च न स्त्रीवधाद्देवी - तुष्टिर्दृष्टाऽथवा
1
सर्ग. १
॥ १७ ॥