SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ लतालास्यकलाचार्यः। पुष्पसौरभतस्करः॥ सर सीकरशीतात्मा । सिषेवे तं मरुत्पथि ॥४७१॥ नमस्यंस्तानि तीर्थानि । वरिवस्यन् जिनेश्वरान् ॥ तपस्यंश्च यथाशक्ति । प्रेयःश्रेयश्चिकाय सः॥ ४७२ ॥ इत्थं पृथ्वी भ्रमन्नेष । क्वचिद्भूधरगहरे ॥ विधि दूरप्रसृमरं । शुश्राव करुणस्वरं ॥ ४७३ ॥ रोरुदीत्यत्र को रात्रौ । निर्जने गिरिगहरे ॥ गत्वा वीक्षे विमृश्येति । भूपस्तवनिमन्वगात् ॥ ४७४ ॥ तत्रापश्यन्नृपो दीप्र-वह्निकुंडांतिकस्थितां ॥ रक्तचंदनलिप्तांगीं । करवीरस्रजांचितां ॥ ॥ ४७५ ॥ स्मरजित्वररूपेण । योगिनैकेन केनचित् ॥ उद्र्णखगोदग्रेण । मृत्युनेव कटाक्षितां ॥ ४७६ ॥ कोऽप्यस्ति | वीरकोटीरो । रत्नगर्भे ! विभाव्यतां ॥ यमस्येवास्य वक्त्रान्मां । यः कर्षति कृपालुहृत् ॥ ४७७ ॥ जगच्चक्षुरसीति त्वां । याचे सूर्य ! न चेदिह ॥ मत्राता कश्चन द्वीपां-तरादानय तर्हि तं ॥ ४७८ ॥ इति प्रलापजाताद्रि-प्रतिध्वनिभृतांबरां ॥ अश्रुमिश्रमुखीं कांचि-कांदिशीकां मृगीदृशीं ॥ ४७९ ॥ पंचभिः कुलकं ॥ रतिप्रतिकृति तां स्त्रीं । | तदवस्थां च तादृशीं ॥ दृष्ट्वा दयालुर्भूपालो। योगिनं जगिवानिति ॥ ४८०॥ स्फूर्त्यानया न योगी त्वं । किंतु कोऽपि महांस्ततः॥ निर्मित्ससे कुकमैत-न्महत्वाऽनुचितं किमु ॥ ४८१ ॥ चरंत्यनुचितं कर्म । संतः प्राणात्ययेऽपि न ॥ छेदेऽपि नोद्गिरंत्येव । दुर्गधं चंदनद्रुमाः॥४८२॥ तदियं दयया देव! । मुच्यतां चारुलोचना ॥ आगस्यपि सतामस्त्रं । न हि स्त्रीषु प्रगल्भते ॥ ४८३ ॥ तया सुधामुचा वाचा । सा स्त्री सिक्केव सर्वतः॥ वीरोत्तंसं नृपं दृष्ट्वा । जीवि-1 | ताशां पुनर्दधौ ॥ ४८४ ॥ अथालपन्नृपं योगी । देव! त्वमपि लक्षणैः ॥ चक्रवर्युचितैरेभिन सामान्योऽसि सर्वथा ॥ ॥ ४८५ ॥ अयोग्योऽपि वधः स्टेणो । योऽयं त्वमवधायतां ॥ अवधारय मद्वाक्यात् । न ह्यकथ्यं भवादृशां ॥४८६॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy