SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० सर्ग.१ हनः ॥ ४५५ ॥ तेन भूमिभृताऽजस्रं । सेव्यमानो गृहे स्वयं ॥ निश्चिंतो मुनिवत्तस्था-वभयंकरभूपतिः॥ ४५६ ॥ तत्ततीर्थनिनसार्थ-मन्येधुरभयंकरः॥ कृपाणपाणिरेकाकी । निरगानगरान्निजात् ॥ ४५७ ॥ पौरामात्यादयोऽभ्येत्य । पृष्ठे थ संवदश्रवः ॥ इति विज्ञपयांचऊोजितांजलिमंजुलाः ॥ ४५८ ॥ पर्यत्याक्षीः पुरा राज्य-मिदानी पुरमप्यदः॥ अस्मांश्च सेवकान् हित्वा देव ! त्वं क प्रतिष्ठसे ॥४५९ ॥ प्रस्थिते सति देवेऽस्मा-त्पुरमेतत्प्रपत्स्यते ॥ वसंतोल्लासनिमुक्तो-द्यानसादृश्यदृश्यतां ॥ ४६०॥ देवे देशांतरं प्राप्ते । म्लास्यत्येष जनोऽखिलः ॥ चंद्रे द्वीपांतरस्थे हिन स्मेरः कुमुदाकरः॥४६१॥ अकुंठोत्कंठताऽथास्ते । तीर्थान् दृष्टुं प्रभो! यदि ॥ तदादिश यथा यामो । वयं स्वस्वामिना | सह ॥ ४६२॥ युग्यं न योग्यं नो भृत्यः । कृत्यविन्न धनं घनं ॥ केयं रीतिरहो नाथ! । प्रस्थानं प्रति संप्रति ॥ ॥ ४६३ ॥ तस्मात्प्रसद्यतां सद्यः। प्रस्थानाच्च विरम्यतां ॥ यदि वा सह यानाय । जनोऽयमनुगृह्यतां ॥४६४॥ सिंचन्निव सुधावृष्टया दृष्टयाथाचष्ट तान्नृपः॥ भवद्भिः सर्वमप्येत-विज्ञप्तं प्रणयोचितं ॥४६५॥ परं तीर्थनमस्यामि-रहोराशिर्भिदेलिमः॥ पचेलिमं च पुण्यं स्या-त्तेन तत्रायमुद्यमः ॥४६६ ॥ एतत्पुरं च युष्मांश्च । राजाऽयं घनवाहनः॥ चातका| निव पाथोदः। प्रीणयिष्यति मत्समः॥ ४६७ ॥ सिंहः सत्पुरुषश्चापि । श्रयन् देशांतरं किल ॥ नान्यसाहाय्यकामः स्यात् । स्थितिरेषा महस्विनां ॥४६८॥ वृथा पथश्रमो वः स्या-मम च क्रमबंधनं ॥ सह यानादतोऽत्रैव । यूयं तिष्ठत सौष्ठवात् ॥ ४६९ ॥ इत्यवस्थाप्य मंत्र्यादीन् । पृष्टा च घनवाहनं ॥ प्रतस्थे तीर्थयात्रार्थ-मेकाक्येव स पार्थिवः ॥४७०॥ १ श्रव-प्र. २ प्राप्स्यति. ३ वाहनं. ४ खयं भिद्यमानः स्यात, ५ खयंपकं. ॥१६॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy