________________
&ावितरितुं खड्ग-सिद्धिं यत्प्रतिशुभ्रुवान् ॥ ४११॥ वासार्थिने नावसथ-मारामं न फलाथिने ॥ धेनुं दुग्धार्थिने नैवत
कोऽपि यच्छत्यतुच्छधीः ॥ ४१२ ॥ को दत्ते हेलया खड्ग-विद्यां विश्वविजित्वरी ॥ सतामपि हि सद्विद्या दुरापा स्वर्ण-10 सिद्धिवत् ॥४१३॥ जगादाथ क्षमानाथ-स्त्वद्वचः सचिवोचितं ॥ परं तामेव मामेष । ययाचे करवै किमु ॥४१४॥ विद्यापि स्थेयसी पात्र-दत्ता स्यान्नात्मनि स्थिता ॥ सेस्थीयते शिवन्यस्ता । कला चांद्री नहीतरा ॥ ४१५॥ कला च कमला च स्यात् । क्लेशलब्धापि निष्फला ॥ परेषामुपयोगाय । या चिराय न जायते ॥४१६॥ एवं प्रबोध्य मंत्रींद्रं । खड्गसिद्धिं बलान्वितं ॥ वितीर्य च नृपः प्रैषी-नृसिंहं विद्विषं प्रति ॥ ४१७ ॥ नृसिंहोऽप्यतिसिंहौजा । राजानं घनवाहनं ॥ जित्वा तत्प्राज्यराज्याढ्यं । स्वराज्यं लीलया ललौ ॥ ४१८ ॥ निर्विवेश विशामीशः । स पुनर्निस्तुषं सुखं ॥ उष्णतेव जलानां स्याद् । दुर्दशा क्षणिका सतां ॥४१९॥ द्विषद्गृहीतसर्वस्वो । भूपोऽथ घनवाहनः॥ दध्यौ दोदूयमानोंतः। शाखापतितकीशंवत् ॥४२०॥ अहो स्वप्नेऽपि मे नासी--मानसे यद्रमा मम ॥ हरिष्यति नृसिंहोऽयं । नृसिंहीभूय विक्रमैः ॥४२१॥ यद्वा दोषो न तस्यास्ति । कृतप्रतिकृतेरयं ॥ ममैव यत्खलीचक्रे । स मया राज्यमोचनात् ॥४२२॥ अहो सत्यमसंतोषो। मूलं नाशतरोर्महत् ॥ परराज्यं बुभुक्षोर्मे । स्वराज्यमपि यद्ययौ ॥ ४२३ ॥ श्रिया स्वार्जितया तृप्यं । नेह्यान्यश्री विवेकिना ॥ कांक्षन् परश्रियं लुब्धो । मद्वत्प्रभ्रश्यति स्वतः ॥ ४२४ ॥ किं करोमिक गच्छामि कं स्मरामि श्रयामि कं ॥
१ प्रतिश्रुतवानित्यर्थः २ अवसथम्-गृहं ३ अतिशयेन स्थिरा. ४ पुनः पुनः अतिशयेन वा स्थीयते. ५ कस्य वायोरपत्यं पुमान् किः-हनुमान् स ईशः यस्य स कीशः वानरस्तद्वत्, ६ ऊचे-प्र.
ARRANGANAGAR