________________
| सर्ग.१
कुमारपालच.
SCHOLA
॥१३॥
RSSOSAO SAO
श्चात प्रथयिष्यते ॥३६६॥ इत्युक्त्वा ध्यानमाधाय । दिव्यां रसवतीं पुरः॥ स्वशत्याऽऽनाय्य चायाचीत स तं भोजनहेतवे ॥३६७ ॥ कुमारस्तमभाषिष्ट । त्वद्दर्शनसुधारसैः ॥ मह्यमाकंठतृप्ताय । स्वदते किंचनापि न ॥ ३६८॥ अनया रसवत्या स्यात् । सौहित्यं स्वल्पकालिकं ॥ त्वत्कथाऽमृतपानात्तु । यावज्जीवं ममास्ति तत् ॥३६९ ॥ इत्यादिवादिनं भूपतनयं बहयुक्तिभिः॥मामयित्वा समं तेन । भुक्तवान् स कलानिधिः ॥ ३७० ॥ जाते चाचमने व्योम-प्राप्तभंगारपाथसा॥ हंकारेण पुनः प्रेषीत् । स तत्सर्व क्षणादपि ॥ ३७१ ॥ ददौ च तस्मै तांबूलं । कर्पराद्यतिपेशलं ॥ चिंतामणिमयेनेव । स्वप्रभावेण संभृतं ॥३७२॥ स्फुरत्ततादिवादित्रं । गीतामृतझरप्लुतं ॥ स्पष्टदृष्टादिभावात्त-मंगहावपरिष्कृतं ॥३७॥
मारप्रीतये नाट्यं । विधाप्य व्यंतरैजनैः॥ पुनर्विसृष्टवान् योगी । बपुरे योगवैभवं ॥ ३७४ ॥ युग्मं ॥ दैवतस्येव तस्यैवं । विमृश्य स्फूर्तिमद्भुतां ॥ प्रभावराशिमूर्तोऽय-मित्यध्यासीन्नृपात्मजः ॥ ३७५॥ ताहकौतुकतुष्टस्य । तस्यागातहिनं दूतं ॥ सतां हि समयः सौख्य-मयो गच्छति हेलया ॥ ३७६ ॥ अथोष्णदीधितिस्तेने । पश्चिमाधौ निमज्जनं ॥ अपारव्योमकांतार-भ्रमश्रमवशादिव ॥ ३७७ ॥ विस्तार्य क्ष्मांगणे तेजो-राशीनाकर्षतो रवेः ॥ पश्चात्स्थितास्तदीयांशा । इव दीपा बभुस्तदा ॥ ३७८ ॥ विशंकेऽहं तमःपंके । मनं गोमंडलं ततः॥ उद्धर्तुमुद्यतो विष्णु-रिवप्रौढकरः शशी ॥ ३७९ ॥ विश्वं तुषारांशुकरैः परीतं । किं चंदनस्यंदिरसैरसेवि ॥ कर्पूरपूरैः किमपूरि मूछेद्-दुग्धाब्धिवीची. भिरहो किमांचि ॥ ३८० ॥ अथाभयंकरं स्माह । योगी संति मदंतिके ॥ विद्याः पर शतास्ताश्च । यथास्थानं निवेशिताः
१ तृप्तिः, २ स्पष्टदष्ट्यादिभावाद्य-मंगहारपरिष्कृतं-प्र. ३ व्यंतरीजनैः, प्र. ४ तमःपंकात, ५ चि, प्र.
SISSISLISTA
॥१३॥