________________
MORRORRON
भवस्त्वमहथा मया ॥ अपहारनिमित्तं च । क्षणोर्ध्वमवभोत्त्यसे ॥ ३५१॥ श्रुत्वा तन्मुदितः किंचि-द्यावज्जल्पति भूपभूः॥ विद्युल्लीलायितं कुर्व-स्तावदंतरधत्त सः॥ ३५२॥ भास्वत्यभ्युदिते भूप । इव सन्मार्गदर्शिनि ॥ अनीतिरिव सर्वापि । शर्वरी नाशमानशे ॥ ३५३ ॥ तमःस्तोमः समस्तोऽपि । तदा भानुभयादिव ॥ कौशिकस्याविशन्नेत्रे । तदंधत्वं कुतोऽन्यथा ॥३५४॥ सुप्तमप्याश्रयेऽभ्येत्य । स्वयं सति दिनोदये॥ इति ज्ञान् ज्ञापयंतीव । श्रीः पद्माकरमाश्रयत्॥३५५॥ देशांतरागतं कांत-मिव भास्वंतमीक्षितुं ॥ पद्मिनी प्रमदाच्चके । पत्रनेत्रविकाशनं ॥ ३५६ ॥ सुप्रातं जातमालोक्य ।। कुमारोंतर्वणं भ्रमन् ॥ बभौ स्मर इवान्विष्य-मधुं तत्राखिलतुनि ॥ ३५७ ॥ दृक्स्तंमिनीं श्रियं पश्यन् । काननी नांदनीमिव॥स्वमानसमिव स्वच्छं। सोऽपश्यन्मानसंसरः॥३५८॥जलाधिष्ठायिनीनां य-न्मुखलक्ष्मीनिरीक्षणे॥सहजौज्ज्वल्ययो. गेन । रत्नादर्शायतेऽनिशं ॥३५९॥ यत्पीयूषमयत्वेन । तापनिर्वापणेन च ॥ दधौ राहुभयत्रस्त-पौर्णमास्येंदुविभ्रमं ॥ ३६०॥ स्मानीयं तत्र पानीयं । मत्वा कृतशुचिस्ततः॥ भ्राम्यन् पुनर्वने क्वापि । मठं श्रेष्ठं स दृष्टवान् ॥ ३६१ ॥ स तस्याग्रक्षणं प्राप्तो । भास्वंतमिव दीप्तिभिः ॥ अंतर्दृष्टुमिवात्मानं । कुमलीकृतलोचनं ॥३६२॥ एकाकिनमपि स्फूर्त्या । सदोमध्यमिवाश्रितं ॥ मूर्त योगमिवाद्राक्षी-द्योगींद्रं ध्यानकर्मठं ॥ ३६३ ॥ युग्मं ॥ तं नत्वा भूयसीभक्ति-निविष्टः सोऽभयंकरः॥ ध्यानं मुक्त्वैनमाशास्त । महात्मापि प्रसन्नदृक् ॥ ३६४ ॥ तयोः कुशलपृच्छाद्या । कथाभूत्पृथुला मिथः ॥ शिष्टो हि |श्रेष्ठगोष्ठीना-माकरः साधुसंगमः॥ ३६५ ॥ जगाद सादरं योगी । तवैव हितकाम्यया ॥ अत्रानीतो विनीतस्त्वं । तत्प
१ निरुद्यममपि पुरुषं. २ दिनशब्दोऽत्र भाग्ये लाक्षणिकः ३ लक्ष्मीः, पक्षे शोभा. ४ पद्मवनं. ५ वसंततम्. ६ अखिला ऋतवः यस्मिन् तत्तस्मिन् वने.
A
COCCASSESAMEERUT
CHCHECCREAD
कृ.पा.च. ३