________________
कुमारपालच०
॥ १२ ॥
न्यथाऽवर्धत सोऽरिनारी-नेत्रोदकं क्षारतरं निपीय ॥ ३३५ ॥ सदाप्यमरसेनेव । बहुलाभरणान्विता ॥ आसीदमरसेनेति| तत्प्रिया प्रेमशालिनी ॥ ३३६ ॥ अंगाभंगुर शृंगार - संगरंगदनंगयोः ॥ तयोर्निविंशतोः सातं । कियान् कालोऽगलत् किल | ॥ ३३७ ॥ शयाना तत्प्रियाऽन्येद्यु- रुद्यदुद्दामसंमदान् ॥ चतुर्दश ददर्शेतान् स्वप्मानस्वनदुर्लभान् ॥ ३३८ ॥ 'सिंहेवृपलक्ष्मींदुरैंविदमवजांबुं धीन् ॥ संरो विमानरत्नौघं - पूर्णकुंभ विभावसून् ॥ ३३९ ॥ युग्मं ॥ तदैवोत्थाय चाख्याय । तान् प्रियाय प्रियंकरान् ॥ एभ्यो भावि फलं किंचे-त्यपृच्छत्तमतुच्छधीः ॥ ३४० ॥ तदुदर्क वितक्योंच्चै भव्यं भूभृदभाषत ॥ एभिर्देवि ! ध्रुवं भावी । चक्रवर्ती सुतस्तव ॥ ३४१ ॥ एवमस्त्विति हर्षेण । पतिवाक्यानुमोदिनी ॥ गर्भ बभार सा रत्न-गर्भेव निषिमु त्तमं ॥ ३४२ ॥ पतिप्रपूरितोद्दाम - दोहदाऽसूत सा सुतं ॥ प्राचीवाहस्करं चंच - मरीचिचयचुंबितं ॥ ३४३ ॥ किं चित्रं तत्पिता तस्य । जननोत्सवमातनोत् ॥ यत्तं तदुद्भवप्रीति - गौराः पौरा अपि व्यधुः ॥ ३४४ ॥ विश्वाभयंकरो भावी विभाव्येतीव भूपतिः ॥ अभयंकर इत्याख्यां । स्वसुतस्य न्यवीविशत् ॥ ३४५ ॥ अपासितुं पुरोत्तापं । दयादाक्ष्यादयो गुणाः ॥ तस्मिन्नुल्लासमासेदु-र्वसंते पादपा इव ॥ ३४६ ॥ कलाकलापं कलय- नयन् कुवलयं मुदं ॥ पूर्णेदुरिव सौंदर्य - वर्य भेजे स यौवनं ॥ ३४७ ॥ तारुण्यपुण्यं तद्रूपं । दृष्ट्वा स्वः स्त्रैणमोहनं ॥ पनाय स्पृहयामासुः । कामिन्यः का न मानसे ॥ | ॥ ३४८ ॥ निशांते स निशांतेऽपि । सुप्तो भूपतिनंदनः ॥ वनांतस्थ - वनांतःस्थ - मन्यदा स्वमवैक्षत ॥ ३४९ ॥ किमेत दिति संभ्रांत - स्वांतं भूकांतनंदनं ॥ दिव्यमूर्तिधरः कोऽपि । पुमान् विस्पष्टमूचिवान् ॥ ३५० ॥ कुमार! मास्म विस्मेरो ।
१ मे पप्रच्छ, प्र. २ परोतापं, प्र. ३ राज्यवसाने. ४ गृहे. ५ जलान्ते जलाशयावसाने स्थित वनमध्यस्थम्. ६ आत्मानं.
सर्ग. १.
॥ १२ ॥