________________
हृष्टा पृष्टा च तेन सा ॥ तत्कुकर्म निवेद्य स्वं । क्षमयामासुषी मुहुः ॥ ३२०॥ तिरोधीयत दर्भाधै-र्यथा दिव्यं तदौषधं ॥ तथा ऽमुष्मिन् युगे सत्यो । धर्मो धर्मान्तरैर्नप॥ ३२१॥परं समस्तधर्माणां । सेवनात्कस्यचिवचित् ॥ जा यते शुद्धधर्माप्तिः । दर्भच्छन्नौषधाप्तिवत् ॥ ३२२ ॥ तत्त्वं विधत्स्व निःशेष-धर्माराधनमादरात् ॥ येन संपद्यते सद्यः। सिद्धिद्वैधापि ते नृप! ॥ ३२३॥ श्रुत्वा सूरेरिमां वाचं । सर्वधर्माविरोधिनी ॥ जहर्ष पर्षदप्युच्चैः । किं वाच्यः सिद्धभूधवः ॥ ३२४ ॥ पुनः पप्रच्छ पृथ्वीशः। शंस मे सूरिसत्तम! ॥ को धर्मः सर्वसामान्यो । मान्यस्त्रिजगतामपि ॥ ३२५ ॥ | अथोवाच प्रभुर्वाचं । सर्वप्राणिप्रियंकरः॥ धर्मः प्रोक्तः कृपामूलः । प्रतिकूलः कुकर्मणां ॥ ३२६ ॥ न वार्देन विना
वृष्टि-न विना बीजमंकुरः॥न भानुना विना घम्रो ।न धर्मः करुणां विना ॥ ३२७॥ स स्फुरत्युपकारेण । माणिक्येजानेव भूषणं ॥ भजते यत्र कारुण्य-तारुण्यमविनश्वरं ॥ ३२८॥ उपकारव्रते यत्नो । बुधैः शश्वद्विधीयतां ॥ पद्मे पद्मेव
पुण्योपनिषद्यत्र निषीदति ॥ ३२९॥ विवदंते प्रतेऽन्यत्र । सर्वे दर्शनिनो मिथः ॥ उपकारवते त्वस्मिन् । केचिन्नैव 8 | विवादिनः॥ ३३०॥ उपकुर्वन् यथा पूर्व-मभयंकरचक्रभृत् ॥ आसीदसीमश्रीधाम । तथा सम्यग निशम्यतां ॥ ३३१॥ अस्त्यपाच्यविदेहेषु । विजयः पुष्कलावती ॥ पुरंदरपुरश्रीभृत्तत्पुरी पुंडरीकिणी ॥ ३३२ ॥ यत्र कुट्टिमविन्यस्तै-माणि
यैः कांतकांतिभिः ॥ दीपालिविफलीचक्रे । निशि क्षोणीशवेश्मसु ॥ ३३३ ॥ प्रजाक्षेमंकरस्तत्र । क्षमापः क्षेमंकरोऽजनि ॥ सांयुगीनतया योगा-द्वीरकोटीरहीरतां ॥ ३३४ ॥ यस्य प्रतापं वडवानलेन । मन्ये विरंची रचयांचकार ॥ कुतोऽ
१कारण्यं प्र.