SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥११॥ HESAMROSAMSURESS RESOMSANSAR पीरदः खले!॥ येन गोत्वं मम पतिः । प्रापत्प्राणप्रियंकरः॥३०५॥ नो 'पिशाचकिनी नो वा । वातकिन्यपि कर्हिचित्॥ कुकर्मेदं विनिर्माति । त्वं निर्मासिस्म यत्कुधीः॥ ३०६॥ कार्मणादीनि कर्माणि । चक्रिरे प्रागपि स्त्रियः॥ प्रोष्ठौॉ प्रेयसः स्वस्य । त्वदच्चके न काचन ॥ ३०७ ॥ पापाय स्यात्परस्यापि । कृतमीदग्विडंबनं ॥ भुज्यते यस्य सर्वस्वं । प्रेयसस्तस्य किं पुनः॥ ३०८ ॥ सपत्न्या क्रुश्यमानेत्थं । सा पत्युर्गोत्वनाशकं ॥ प्रतीकारमजानाना । नानासंतापमापुषी ॥ ३०९॥ रज्वा ततस्तमाबद्ध्य । नीत्वा च पुरगोचरं ॥ मृदून दूर्वाकुरान् शश्वच्चारयामास सा स्वयं ॥ ३१०॥ भीष्मे ग्रीष्मे-12 न्यदा मध्यं-दिने तं पतिशांकरं ॥ चारयंती क्वचिवृक्ष-मूले शाड्वलभूतले ॥ ३११ ॥ स्मारं स्मारं कुकर्म स्वं । मन्नेव व्यसनांबुधौ ॥ करुणं पर्यदेविष्ट । सुचिरं सा यशोमती ॥ ३१२॥ युग्मं ॥ दैवात्तदा विमानाधिरूढो गौर्यान्वितः शिवः ॥ नभसा रभसाद्गच्छ-न्नौषीत्तद्विलापकान् ॥ ३१३ ॥ संजातकृपया गौर्या । पृष्टस्तदुःखकारणं ॥ यथावस्थितमाचख्यौ । हरस्तवृत्तमादितः ॥ ३१४ ॥ ईगस्ति भवजाति-यद्वशे पतितो हहा ॥ मोऽपि जायतेऽनड्वा-नित्युक्त्वाऽहासयच्च तां ॥ ३१५ ॥ लज्जाश्चर्यमयी गौरी । तं प्रोचे प्रिय! शंस मे ॥ किमप्यस्त्यौषधं वा न । येनायं ना पुनर्भवेत् ॥ ३१६ ॥ तन्निबंधावाचेशः। प्रियेऽस्यैव तरोस्तले ॥ अस्त्यौषधं यदशितं । त्वरितं मर्त्यतार्पर्क18 ॥ ३१७ ॥ श्रुत्वा तत्तरुमूलस्थं । सर्व दुर्वाकुरादिकं ॥ लावं लावं वृषास्ये सा । क्षिपतिस्म यशोमती ॥ ३१८ ॥ अज्ञा-6॥११॥ तेनापि वक्रस्थे-नौषधेनाशु तेन सः॥ वृषोऽभून्मनुजो देव । इव वैक्रियरूपभाक् ॥ ३१९ ॥रष्टा गां स्वप्रियं जातम् । १ नो पिशाची शाकिनी नो, प्र. २ प्राष्टीयं-वृषभत्वं-पोठीयापY. इति. भाषा. ३ कुत्स्यमानेस्थम्-प्र. ४ मीयुषी. प्र. SONOTESCACANCHECOCOCAL
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy