SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ SARLS ६ स्त्रियं ॥ २९० ॥ तया नवीनया पत्न्या । कार्मणादिककर्मणा ॥ स्वपतिश्चतुरोऽप्युच्चै-श्चक्रे दासवदात्मसात् ॥ २९१ ॥ नवपत्नीरतः शंखः । पूर्वा दृष्ट्यापि नैक्षत ॥ यद्वा स्वभाव एवायं । लोको नवनवप्रियः ॥२९२ ॥ दूना पत्यपमानेन । सपत्न्या चावहीलिता ॥ दवानलेन दग्धेव । हृदि दध्यौ यशोमती ॥ २९३ ॥ वरं गेहत्यागो वरमुरुविरागो भवसुखे । वरं क्ष्वेडग्रासो वरमभिनिवासो वनभुवि ॥ वरं कंठे पाशो वरमखिलनाशो मृगहशां न तु प्रेयान् दृष्टः कथमपि सपनीवशगतः ॥२९४ ॥ ततः पतिं वशीकर्तुं । दुःखार्ता पृच्छति स्म सा ॥ तोषयित्वान्नपानाद्यैः। कलाप्रौढान् पर शतान्॥ ॥२९५ ॥ समाजगाम तद्धाम । कर्हिचिगौडदेशतः ॥ कलावान् कोऽपि निष्णातः । पतिसंवर्ननादिषु ॥ २९६ ॥ आवज्योर्जितया भक्त्या । तं शशंस यशोमती । नस्योतवृषवद्धीमन् ! । मत्पतिं कुरु मत्करे ॥ २९७ ॥ मध्येप्सानमिदं देय|मितो भावि तवेप्सितं ॥ उक्त्वेति स ददौ धूर्त-स्तद्धस्ते किंचिदौषधं ॥ २९८ ॥ सा हर्षात्तदुपादाय । क्षेयाहे समुपेयुषि ॥ |निक्षिप्य परमान्नं च । स्ववल्लभमबूभुजत् ॥ २९९ ॥ सौरभेयोऽभवत्सद्य-स्तस्मिन्नशित एव सः॥ आत्तान्यभववत्सापि । तं तथा वीक्ष्य विस्मिता ॥ ३०॥ दध्यौ च स मयाऽयाचि । नस्योतवृषवन्मम ॥ वशीकुरु प्रियं दुष्टः । स चक्रे वृषमेव |तं ॥ ३०१॥ छलयित्वा स सछद्मा । वाक्छलेन पिशाचवत् ॥ कथं विडंबयामास । हा मां विश्वस्तमानसां ॥ ३०२॥ पतिवश्यत्वमिच्छंत्याः। पतिरप्यगमन्मम ॥ जातं सत्यमिदं लाभम् । लिप्तोर्मूलमपि च्युतं ॥ ३०३ ॥ अविमृश्य विधत्ते यः। कायेमाजवयोगतः॥ स बाढं दह्यते मद-त्पश्चात्तापकृशानुना ॥ ३०४॥ तत् ज्ञात्वा तां सपत्न्यूचे । किमकाAL १ मितः-प्र. २ संवननं-वशीक्रिया. ३ नासिकायां कृतछिद्रायां रजबद्धो यो वृषभस्तद्वत् . ४ प्सानस्य-भोजनस्य मध्ये इति मध्येप्सानम्. ५क्षयाहे क्षयतिथौ. BORGSSATSAUSAIGRIRAISHI
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy