________________
कुमारपालच०
॥ १० ॥
रयात् ॥ तत्कालोचितमित्यूचे । निःक्षोभः प्रभुरप्यथ ॥ २७६ ॥ सिद्धराज ! गजराजमुच्चकैः कारय प्रसरमेतमग्रतः ॥ संत्रसंतु हरितां मतंगजा -स्तैः किमद्य भवतैव भूर्धृता ॥ २७७ ॥ चित्ते चमत्कृतः काम - मुक्तत्यात्यद्भुतया तया ॥ भूपोऽ भाषत मत्पार्श्वे । सदागम्यं त्वया प्रभो ! ॥ २७८ ॥ ततो गत्वा निशं सूरि-र्मध्याह्ने सिद्धभूधवं ॥ रंजयामास पीयूषसभीचीभिः स्वसूक्तिभिः ॥ २७९ ॥
अथ श्री सिद्धराजेन । शुद्धं धर्मं बुभुत्सुना ॥ षड्दर्शनीं समाह्वाय्यं । तत्स्वरूपमपृच्छयत ॥ २८० ॥ ततो दर्शनिनः सर्वे । निंदतो दर्शनांतरं ॥ धर्मं निजनिजान्मार्गा-जगदुर्जगदुत्तमं ॥ २८१ ॥ स्वस्वमार्गप्रतिष्ठान - निष्ठैस्तदुदितैर्नृपः ॥ संशयालुर्भृशं धर्मे । हेमाचार्यमदोऽवदत् ॥ २८२ ॥ सर्वज्ञोपज्ञधर्मज्ञो । निर्देषोऽप्यसि च प्रभो ! ॥ तद्यथावस्थितं धर्म-स्वरूपं मे प्ररूपय ॥ २८३ ॥ यथा तदहमाराध्य । साधयामि समीहितं ॥ धर्म विना नृजन्मद्रु-रवकेशी यतः स्मृतः ॥ २८४ ॥ यदयं संशयो धर्मे । त्वयि सत्यपि सन्मुनौ ॥ चिंतारत्नेति कैस्थेऽपि । तद्दारिद्र्यमहो ध्रुवं ॥ २८५ ॥ वातुर्विद्यनिधिः सूरिः । पुराणोक्तां कथामथ ॥ नृपाग्रे वक्तुमारेभे । सद्धर्मज्ञापनेच्छ्या ॥ २८६ ॥ पुरा शंखपुरं नाम । पुरं परमवैभवं ॥ आसीत्पौलस्त्यपुरवद् । भूरिपुण्यजनान्वितं ॥ २८७ ॥ तत्र शंख इवोन्मील - नैर्मल्यः साधुशब्दभूः ॥ श्रेष्ठी शंखाभिधानोऽभू-चित्रं न कुटिलाशयः ॥ २८८ ॥ पत्नी यशोमती तस्य । प्रेमैकनिलयालसत् - लावण्यरससं| सिक्त- मकरध्वजपादपा ॥ २८९ ॥ तस्यां शुश्रूषमाणाया - मपि दोषात्कुतश्चन ॥ विरज्य तत्पतिश्चक्रे । सद्रूपामपरां
९ समानाय्य प्र. १ तेऽथ प्र. ३ करस्थे. प्र.
सर्ग. १
॥ १० ॥