________________
ज्ञात्वा गच्छधुरंधरं ॥ तस्मै सूरिपदं दातु-मुदतिष्ठत सौष्ठवात् ॥ २६१॥ संघानुज्ञां समासाद्य । गणकानुपवेश्य च ॥ लग्नं व्यचीचरसूरि-विश्वस्यापि शिवंकरं ॥ २६२ ॥ अथ माधवमासस्य । तृतीयस्यां तिथौ शुचौ॥ कर्कलग्ने गुरौ मूर्ती । राही कन्याव्यवस्थिते॥२६॥ भौमे धनुःस्थिते शुक्रे । मीनस्थे सबुधे रवौ। मेषाश्रिते तुषारांशौ। शनौ च वृषसंगते॥२६४॥ ५7 नालग्नेऽमुष्मिन् विधोर्गेहे । होराद्रेष्काणयोरपि ॥ वर्गोत्तमे नवांशे च । द्वादशांशेऽतिशो-15
X भने ॥ २६५ ॥ कवेस्तृतीये त्रिंशांशे । क्षणेऽस्मिन् क्षेमकारिणि ॥ श्रीसंधेन प्रहृष्टेन । कार्य
त्रमाणे महामहे ॥२६६ ॥ नंदिविधि विधायाग्यम् । सोमचंद्राय दत्तवान् ॥ जिनशासन
१२. सर्वस्व-मिवाचार्यपदं गुरुः ॥२६७ ॥ पंचभिः कुलकं ॥ हेमवत्कांतिमांश्चंद्र । इवाहा मं
द करोऽस्त्ययं ॥ इतीव हेमचंद्रेति । नाम तस्य गुरुय॑धात् ॥२६८॥ वादित्राणि तदा रेणुदिक्कुक्षिभरिभिः स्वनैः ॥ ज्ञापयंतीव सूरींद्रं । नवं मोहस्य भीतये ॥२६९॥ हर्षादनर्तिषुः केऽपि । केऽपि गीतमगासिषुः दवाद्यान्यवीवदन् केऽपि । केऽपि चास्ताविषुर्गुणान् ॥२७०॥ स्वर्णद्रविणधाराभि-वर्षतो व्यवहारिणः॥प्रमोदं प्रापय
नर्थि-केकिनः स्तनयित्नुवत् ॥ २७१॥ तदा भवो बिभायेव । ननाशेवाशुभोदयः॥ निदद्राविव मिथ्यात्वं । प्रोवासेव कुवासना ॥ २७२ ॥ ननर्तेव मुदा धर्मः । पुस्फोरेव च संयमः ॥ जगजैव तपो ज्ञान-मुन्मिमीलेव सर्वतः॥ २७३ ॥ पर्यटन राजपाट्यां सो-ऽन्येद्युः सिद्धधराधिपः॥ हेमाचार्य पुरोऽद्राक्षी-दायांतं राजवर्त्मनि ॥२७४॥ तन्मूर्तिस्फूर्तिमालोक्य । चौलुक्यश्चित्रितांतरः ॥ निरुद्ध्य स्वगजं किंचि-दाचक्ष्वेति तमूचिवान् ॥२७५॥ दृष्ट्वा नृपं निरंधतं । गजेंद्रप्रसरं
SHUSHU6408*ARUSTUSTERIS***