________________
हारस्ति चेत् ॥ निर्मापय जिनेंद्रस्य । विमानमिव मंदिरं ॥ २२९ ॥ तुष्टस्तया गिरा श्रेष्ठी । चैत्यं निर्माप्य सत्तमं ॥ तेनैव च।
प्रतिष्ठाप्य । वीरबिंब न्यवेशयत् ॥ २३०॥ पौरास्तेन चरित्रेण । चेतस्युच्चैश्चमत्कृताः ॥ तुष्टुवुः सोमचंद्रं त-मेवं मागधवन्मुहुः ॥२३॥ श्रीसोमचंद्रमुनिरत्र चिरं स नंद्या-द्यन्नेत्रमांत्रपतनादपि शैशवेऽपि ॥अंगारकेषु भवतिस्म सुवर्णभावो।
लोहेषु सिद्धरससंगमतो यथैव ॥२३२॥ देवचंद्रप्रभुस्तस्मा-पुराच्चरणरेणुभिः॥ पावयन् पृथिवीपीठं । प्राप्तोऽणहिल्लपत्तनं P२३३॥ तत्रास्ति सोमचंद्रस्य । मित्रं देवेंद्रसूरिराट् ॥चंद्रस्य कैरवमिव । चित्रंन जडिमास्पदं ॥२३४॥ शुश्रुवे कर्हिचित्ताभ्यां ।
ताहिलपत्तने गौडदेश्यजनाननात्॥कलानामाकरो गौड-देशो वारामिवार्णवः ॥२३५॥ ततस्तौ मंत्रयेतेस्म । गौडदेशं प्रति स्वयं ॥ गत्वा कोऽपि कलाभ्यासः। क्रियते कौतुकास्पदं ॥२३६॥ यद्वालोऽपि कलायोगा-न्महतामेति मान्यतां ॥ स्पष्टोऽत्रार्थेऽस्ति दृष्टांतो।
महेश्वरशिरःशशी ॥ २३७ ॥ अचेतनमपि द्रव्यं । वर्धते चेत्कलांतरात् ॥ सचेतनः कथं तर्हि । न वर्धेत ध्रुवं ततः॥ ४॥२३८ ॥ ततः कथंचिदापृच्छय । स्वगुरू तावुभौ मुनी ॥ प्रस्थाय पत्तनात् सायं । खिरालग्राममीयतुः॥ २३९ ॥
तयोः स्थितवतोस्तत्र । यतिः कोऽपि जरत्तरः॥ विद्यासिद्ध इवाभ्येत्य । कुतोऽपि मिलितः स्वयं ॥ २४० ॥ स प्रोचे तो कृतौचित्यौ । ब्रूतं व प्रस्थितौ युवां ॥ कथिते सत्यभिप्राये । ताभ्यां वृद्धोऽभ्यधात् पुनः॥ २४१ ॥ कलार्थमयमारंभो। युवयोश्चेद्विज़ुभते ॥ तर्हि देशभ्रमं मास्म । कार्ट कष्टावहं तनोः ॥२४२॥ अहमेव प्रदास्ये वां । कलास्ताः सकलाः कलाः॥ ताभितोऽस्त्ययं कायो । राकाशीतांशुवन्मम ॥ २४३ ॥ परं मामुजयंतादि । कथंचिन्नयतं युवां ॥ परिचार्यो
१ पद्म. प्र. २ मनोहराः