SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० KASARA ॥८॥ SAMASKCONGS प्रोचे । शनैः पश्चादवस्थितः॥२१३ ॥ श्रेष्ठ्ययं किं समृद्धोऽपि । पेयां पिबति निःस्ववत् ॥ महीश इव नानाति । | सर्ग.१ शस्यां रसवीं कथं ॥ २१४ ॥ गणिजगौ त्वमिभ्यानां । धिष्ण्यादानीय मोदकान् ॥ अश्नासि तन्न जानासि । निःश्रीकाणां किल स्थिति ॥ २१५॥ प्रतिवेश्मनि दुःस्थानां । त्वमस्थास्यः कदापि चेत् ॥ तदाज्ञास्यः सुखेनैव । समस्तामपि तां मुने! ॥ २१६ ॥ सोमचंद्रः पुनः प्रोचे । निःस्वोऽयं कथ्यते कुतः॥ यदस्य वेश्मकोणेषु । पश्यामि कनकोत्करान् ६॥२१७॥ ते व संतीति तत्पृष्टः । स तस्मै द्रागदीदृशत् ॥ स्वर्णदीनारराशीस्तान् । दीप्रान्मंगलतारवत् ॥ २१८ ॥ दृष्टा तान् विस्मितोऽत्युच्चै-गणिः श्रेष्ठयपि तद्वचः॥ संनिकृष्टतया श्रुत्वा । किं वक्ति शिशुरित्यवक ॥ २१९ ॥ न किंचिदिति जल्पाको । गणिः पृष्टो महाग्रहात् ॥ सोमचंद्रोदितं सर्व । श्रेष्ठिने तदचीकथत् ॥ २२० ॥ धुलकस्य दृशांगा-13 रान् । स्वर्णीभूतान्निभाल्य तान् ॥ तावन्नवीनद्रविण-लाभेनेव स पिप्रिये ॥२२१॥ लगित्वा पादयोस्तस्य । स्वं वृत्तांतं निवेद्य च ॥ उज्जीवित इव श्रेष्ठी । तमभाषिष्ट शिष्टधीः ॥ २२२ ॥ मन्ये मुने! त्वमेवासि । ग्रामणीः पुण्यशालिनां ॥ प्रभाववैभवं यस्य । शिशुत्वेऽपि प्रकाशते ॥२२॥ किंच यत्स्वर्णतोयेन । त्वमेव स्तनयित्नुवत् ॥ तृषार्त चातकमिव । मत्कु. टुंबमजीवयः॥ २२४ ॥ परं प्रसद्य दीनाराः । स्पृश्यतां निजपाणिना ॥ यथा त्वयि गतेऽप्येते । दधते नान्यरूपतां ॥ २२५ ॥ दयया सोमचंद्रेण । तदुक्ते विहिते सति ॥ तदृष्टावेव धनदः । स्वकोशे तान्यवीविशत् ॥ २२६ ॥ ततो| मुनियुतः श्रेष्ठी। समेत्य गुरुसन्निधौ ॥ नत्वा च सोमचंद्रीयं । तं प्रभाव न्यवेदयत् ॥ २२७ ॥ ऊचे च कनकं तत्ते ।। त्वच्छिष्यातिशयोदयात् ॥ प्रभो! प्रसद्य मां शाधि । कुत्र कुत्र व्ययेऽधुना ॥ २२८ ॥ गुरुर्जगाद निर्लोभः । तवेहरभक्ति
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy