________________
कुमार
॥ १८५॥ चौतुर्विद्यरहस्यज्ञः । श्रीवाग्देवीप्रसादतः ॥ विश्वेषामपि संदेह-ध्वांतं सोऽध्वंसतावत् ॥ १८६ ॥ देवचंद्रप्र-1 पालच० INIमुस्तस्मा-दन्येद्युः सोमचंद्रयुक् ॥ विहरन् वसुधापीठे । पुरं नागपुरं ययौ ॥ १८७॥ धर्मोपदेशपीयूष-सारणीभिरहर्निशं ॥
सेसिंचामास सूरिस्त-द्विवेकिजनशाखिनः ॥ १८८ ॥ सोमचंद्रः स बालोऽपि । द्वितीयोदितचंद्रवत् ॥ तत्राभूद्विषां वंद्यो। वैदुष्यकलयैकया ॥ १८९॥ | इतश्च तत्रैव पुरे। पौरगौरवगौररुक् ॥ वसत्याढ्यतरः श्रेष्ठी । धनदाख्य इति श्रुतः ॥ १९० ॥ स पुत्रपौत्रदौहित्रैरवर्धिष्ट दिने दिने ॥ योग्यैर्महामहत्त्वस्य । कलभैयूंथनाथवत् ॥ १९१॥ तस्याभूदाग्ययोगेन । महीयसितमा रमा॥ शुक्लपक्षेण चंद्रस्य । ज्योत्स्नेव जनतापभित् ॥१९२॥ उपकुर्वन् स सर्वेभ्यो । मार्गस्थफलितद्वत् ॥ स्वश्रियं सार्थकीचके। तच्चांचल्यं विदन्निव ॥ १९३॥ व्यवसायस्थिता लक्ष्मी-नश्येदिति कदाचन ॥ स निधीकृत्य दीनारान् । भूरीभ्यास्थन्म
हीतले ॥ १९४ ॥ निधिरेकत्र विन्यस्तः। प्राप्यते कर्हिचिन्न वा ॥ इति स्थानेषु भूयस्सु । न्यधात्तं च पृथक्पृथक् ॥१९५॥ दाएवं गते घने काले । तस्यैवाभाग्ययोगतः ॥ श्रीरासीत् क्षयिणी कृष्ण-पक्षज्योत्स्नेव शीतगोः ॥ १९ ॥ गृहेऽट्टे व्यव-1
साये च । क्षयंती तद्रमा क्रमात् ॥ निदाघसरसीवासीत् । प्रतिघनं क्रशीयसी ॥ १९७॥ प्रणश्यंत्यां श्रियां तस्य नश्यतिस्म गुणोच्चयः॥निर्वा दीपिकायां हि प्रकाशः किं प्रसर्पति॥१९८॥ श्रियोऽबलाया अपि शक्तिरत्र्या। यदापती
१चतस्रो विद्या एव चातुर्विद्य-"आन्वीक्षिकी-त्रयी-वार्ता, दंडनीतिश्च शाश्वती।" तर्कविद्या-वेदत्रयविद्या-इतिहासविद्या-राजनीतिविद्या. २ सेसिच्यामास. प्र.३ त्रुब्बती,प्र.
ADSCACASSASRANAMAA
सर-CR-SAMANARAM