SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ त्वत्सुतः सूरिराट् भावी । जैनशासनभासनः ॥ १४० ॥ तामाचम्य गुरोर्वाचं । सुधामिव मनोरमां ॥ अबभाच्छकुनग्रंथिं । सैवमस्त्विति वादिनी ॥ १४१ ॥ तस्यामेव निशीथिन्यां । तस्याः कुक्षाववातरत् ॥ कोऽपि पुण्यनिधिर्जीवः । सरस्यां राजहंसवत् ॥ १४२ ॥ समये परिपूर्णेऽथ । साऽसूत सुतमुत्तमं ॥ यथा मेरुमही कल्पद्रुमं विश्वजनेप्सितं ॥ १४३ ॥ तदा वागशरीरासी- द्वयोनि भाव्येष तत्त्ववित् ॥ जिनवज्जिनधर्मस्य । स्थापकः सूरिशेखरः ॥ १४४ ॥ जन्मोत्सवं समापय्य । द्वादशाहेऽथ तत्पिता ॥ चाचिगश्चंगदेवेति । नाम पुत्रस्य तेनिवान् ॥ १४५ ॥ लघीयसोऽपि तस्यासी- त्प्रज्ञा विश्वातिशायिनी ॥ अभ्युद्यतोऽपि किं भानो-र्न भवेदद्भुता प्रभा ॥ १४६ ॥ मोढचैत्येऽन्यदा देवचंद्रसूरौ समेयुषि | आजगाम तदा तत्र । पाहिनी चंगदेवयुक् ॥ १४७ ॥ गुरुः प्रदक्षिणीकृत्य । यावद्देवान्नमस्यति ॥ तावदुर्वासने बाल्या - चंगदेवो न्यविक्षत ॥ १४८ ॥ तं दृष्ट्वा सूरिराचष्ट । तत्सवित्रीं स्मरस्यदः ॥ स्वप्ने चिंतामणि लब्ध्वा । गुरवे त्वं प्रदास्यसि ॥ १४९ ॥ स्वयमेवाधुना तेऽसौ । सुतस्तदुचितं व्यधात् ॥ पुण्यनैपुण्यजः स्वप्नः । प्रायो भवति नान्यथा ॥ १५० ॥ तदयं दीयतां भद्रे ? । पुत्रोऽस्मभ्यं पवित्रधीः ॥ यथार्हद्धर्मसाम्राज्यं । जनयेज्जगतीतले ॥ १५१ ॥ त्वद्ने तस्थिवानेष । ज्ञास्यते कुत्रचिन्न वा ॥ सूरिर्जातस्तु विश्वेऽपि । यावच्छ्रीजिनशासनं ॥ १५२ ॥ इत्युक्ता सूरिणा प्रोचे । पाहिनी भक्तिवाहिनी ॥ युक्तमुक्तमिदं किंतु । प्रार्थ्यतां जनकोऽस्य सः ॥ १५३ ॥ ततस्तं चाचिगं सूरिः । प्रतिबोध्य कथंचन ॥ सर्वस्वमिव तद्वंश - श्रियस्तत्पुत्रमग्रहीत् ॥ १५४ ॥ तं चंगदेवमादाय । दायादं तेजसा रवेः ॥ देवचंद्रप्रभुः स्तंभ-तीर्थं प्रति विचेरिवान् ॥ १५५ ॥ प्रज्ञातिशयमालोक्य । तस्य वाचस्पतेरिव ॥ शास्त्राब्धिपारह
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy