________________
कुमार- त्यक्त्वा षड् विकृतीर्ललौ ॥ एकांतरोपवासानां । यावज्जीवमभिग्रहं ॥ १२५॥ सोऽधीयन् सर्वसिद्धांतं । दुश्चरं च तपश्चपालच०
रन् ॥ सूरिणा स्वपदेऽन्यासि । क्रमाद्गीतार्थतां गतः॥१२६॥ शमयंस्तमसां स्तोमं । भव्यपद्मान् विकाशयन् ॥ भासां पतिरिवाभासीत् ॥ श्रीयशोभद्रसूरिराट् ॥ १२७॥ आयुःप्रांतं स विज्ञाय । विज्ञानातिशयान्निजात् ॥ त्रयोदशोपवास्याप । दिवंटू
रैवतकाचले ॥१२८ ॥ प्रद्युम्नसूरिस्तत्पट्टे । व्यद्योतिष्ट पटिष्ठधीः॥ प्रद्युम्नं जितवान् स्वस्य । नामसाम्यरुषेव यः॥१२९॥ 5 सूरिः श्रीगुणसेनोऽथ । तणश्रियमाश्रयत् ॥ यो विश्वं नायकीभूय । जिगाय गुणसेनया ॥१३० ॥ पदे तस्यापि शस्या-13
त्मा । दीप्यते स्म गतस्मयः॥ सूरिः श्रीदेवचंद्राख्यः । कृतव्याख्यः सुरैरपि ॥१३१॥ स्थानांगवृत्ति-श्रीशांति-चरित्राद्या अनेकशः॥प्रथंते यत्कृता ग्रंथा। ज्ञानांशा इव देहिनः ॥ १३२ ॥ स सूरिविहरन्नाप । मूर्तो धर्म इव स्वयं ॥ पुरं गुर्जर-18 देशीयं । धंधूक इति विश्रुतं ॥ १३३ ॥ तद्वास्तव्यः समस्तोऽपि । संघः कमलखंडवत् ॥ सूर्यालोकवशादासी-दुचित स्मेरतांचितः॥ १३४ ॥ तत्र मोढान्वयः प्रौढ-दृढिमा सुरशैलवत् ॥ आसीत् श्रेष्ठमतिः श्रेष्ठी । धर्मिष्ठश्चाचिगाह्वयः॥ ॥ १३५ ॥ गुणेष्वस्मत्सपत्नेषु । संसजत्येष सर्वदा ॥ इतीव रुषिता दोषाः ।यं कदापि न पस्पृशुः॥१३६ ॥ गेहिनी देहिनीव श्रीस्तस्याभूभाग्यभंगिभूः ॥ पाहिनी कामहृत्कील-शीललीलावगाहिनी ॥ १३७ ॥ अन्येद्युः सुखसुप्ता सा । स्वमे चिंतामणि शुभं ॥ लब्ध्वा दत्वा गुरुभ्यश्च । जागरामास तत्क्षणं ॥१३८ ॥ तया स्वमफलं पृष्टो। देवचंद्रप्रभुर्जगौ ॥ भावी तव सुतः कोऽपि । भद्रे ? लोकोत्तरस्थितिः॥ १३९॥ चिंतारत्नं गुरुभ्यो य-द्ददौ तेन तु वेम्यहं ॥
१ गाढं. प्र. २ गुण. प्र. ३ स्थानाड़. प्र.
ARREARRIAGRA