SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ SHUSHUSHA HUSHUSHUSHUSHA RASA युग्मं ॥ विधत्तां वाणिज्यं श्रयतु नरनाथं प्रविशतु । धुलोकं पातालं व्रजतु भजतां वा धनपति ॥ अधीतां शास्त्रौघं दृढयतु तपोऽभ्यस्यतु कला-स्तथापि प्राक्कर्म स्फुरति न कदापि ह्यपरथा ॥८०॥ अस्तशर्मा ततो विष्णु-शर्मा स्वां दुर्दशा वदन ॥ दक्षं जरद्विजं कंचि-त्पप्रच्छ द्रविणेच्छया ॥ ८१॥ सोऽभ्यधाद्वारिधौ रत्न-द्वीपे रत्नखनीश्वरी ॥ आराद्धा | देवता दत्ते । रत्नं भाग्यानुमानतः॥ ८२ ॥ मंदभाग्योऽपि देव्याप्त-दिव्यद्रत्नप्रभावतः॥ भव्यं विभवमासाद्य । सद्यो माद्यति भूपवत् ॥ ८३ ॥ तस्योपदेशतः सोऽपि । यानेन मनसेव तां ॥ रत्नखानिसुरीं प्राप्य । प्रसादयितुमाहृतः॥८४॥ स्नातः कृतोपवस्त्रश्च । धौतचीवरपीवरुक् ॥ पुष्पैरभ्यर्च्य तां देवीं । विप्रः प्रोचे कृतांजलिः॥८५॥ कल्पवल्लीमिव |श्रुत्वा । त्वां दारियविदारिणीं ॥ देव्यहं भूयसीभक्तिः। प्राप्तो लक्ष्मीसमीहया ॥८६॥ सद्यस्तथा प्रसीद त्वं । यथाई स्यां श्रियां निधिः॥ नो चेत्तवोपरि प्राणान् । मुंचाम्यश्मकणानिव ॥ ८७ ॥ इत्युक्त्वा विष्णुशर्माथ । पुरस्तस्या निषेदि वान् ॥ तदेकतानहृद्भूय । योगींद्र इव निश्चलः॥८८॥ युग्मं ॥ तस्यैवं ध्यायतो देवी-मेकविंशतिवासरे' ॥ तडिइंडदप्रचंडाभा । प्रादुर्भूय बभाण सा ॥ ८९॥ त्वं रे पूर्वभवे पुण्य-पण्यं नागण्यमार्जयः॥ बीजेनेव विना तेन । नोल्लसंती-18 प्सितांकुराः॥९० ॥ तत्त्वं सत्वरमुत्तिष्ठ । याहि मैदालयाद्वहिः॥ न चेद्वारिधिमध्ये त्वां क्षेप्स्याम्युत्पाव्य लोष्ठवत् ६॥९१॥ विष्णुशर्मा प्रणम्योचे । प्रार्थनाकल्पपादपे? ॥ अभिधत्से त्वमप्येवं । यदि तर्हि मृतोऽस्म्यहं ॥ ९२ ॥ किंच पुण्येन यद्यर्थ-स्तव किं देवि ? वैभवं ॥ रोगी पथ्येन नीरुक्चेत् । साहाय्यं भिषजः किमु ॥ ९३ ॥ प्रसादाद्देवतादीनां ।। १, प्र. २ मद्रोहतो बहिः, प्र.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy