SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सर्ग.१ कुमारपालच० HAGRICU RRICROGRAMGAESAK दरिद्रस्याभवंस्तस्य । मूर्ताश्चिंतालता इव ॥ विपत्तय इवाध्यक्षा । भूयस्यस्तनयाः क्रमात् ॥ ६५ ॥ दरिद्रत्वेन कन्यानां बहुत्वेन च पीडिता ॥ एकदा दीनवदना । प्रोचे शीलवती प्रियं ॥६६॥ त्वमात्मना द्वितीयोऽभूः । पूर्व तेन यथातथा ॥ कणादियाच्यापीश? । प्राणाधारो व्यधीयत ॥ ६७ ॥ इदानीं त्वभवन् कन्या। बयस्तत्पाणिपीडनं ॥ धनं विना कथंकारं । त्वया कारिष्यते ननु ॥ ६८॥ गृहस्थता धनाभावे । स्वामित्वं न्यायविप्लवे ॥ चारित्रं च कुशीलत्वे । कथं संग-टू तिमंगति ॥ ६९ ॥ वरमंधो वरं मूको। वरं पंगुर्वरं कुणिः॥ सर्वथा दुर्विधो नैव । निःशेषविपदास्पदं ॥७०॥ गृही सधन एवार्यो । मुनिर्निर्धन एव च ॥ द्वयं त्विदं विपर्यस्तं । न प्रशस्तत्वमंचति ॥ ७१ ॥ तदुद्यच्छस्व हे स्वामिन् । द्युम्नमूर्जितमर्जय ॥ उद्यमे नास्ति दारिद्यमिति लोकश्रुतिर्यतः॥ ७२ ॥ तत्प्रियोक्तं वचः श्रुत्वा । विष्णुशर्मा परामृशत् ॥ अहो मे मंदभाग्यत्वं । यदाजन्मापि दुःस्थता ॥७३॥ निःस्वता धनवत्ता वा । नैकांतोऽन्येषुवीक्ष्यते॥मम त्वधनतैवैका। हताशः करवाणि किं॥७॥ गुणा यांति ध्वंसं नयविनयदाक्ष्यार्जवमुखाःन मान्यत्वं लोके प्रसरति न कीर्तिविलसति॥कुटुंबं पार्थक्यं प्रथयति विरज्यंति तनयाः। न कांतापि स्नेहं कलयति धिगेतामधनतां ॥७५॥मृत्युनिःस्वतयोर्मध्ये। वरं मृत्युर्न निःस्वता॥ पूर्वस्मादल्पदुःखत्वं । परस्माच्च पदे पदे ॥ ७६ ॥ तद्धनं घनमानेष्ये । श्रित्वा देशांतरं स्वयं ॥ध्यात्वेति विष्णुशर्माथ । प्रतस्थे पृथुधीहात् ॥७७॥ क्रमात् क्रामन् धनान् देशान् । भ्रमन् रत्नाकरानपि ॥ प्रकाशयन् कलाः सर्वा । दातूनावजयन्नपि ॥७८॥ तथापि क्वापि न प्राप । स विप्रः श्रेयसीं श्रियं ॥ देशांतरेऽपि यद्वा स्यात् । प्राक्तनं कर्म नान्यथा ॥७९॥ १ दुःखता. प्र. २ पूर्वत्र यन्न दीनत्वं परत्रच पदे पदे, प्र.३ सर्व दातृन्, प्र.४ प्राकृतं, प्र. RANSACCALCCAUSLCALOCALSO
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy