________________
स्करः॥ प्राप वागडदेशस्थं । वटपद्रपुरं परं ॥ ४९ ॥ तत्र स्वामी यशोभद्र-नामा भद्रंकरः सतां ॥ राजानकोऽस्ति है राजन्य-राजिराजितसन्निधिः ॥५०॥ समया मंदिरं तस्य । प्रासुके क्वचिदाश्रये ॥स्थित्वा श्रीदत्तसूरींद्रो । भव्यान् धर्म
मबूबुधत् ॥५१॥ विज्ञाय तत्र तं सूरि । साक्षात्पुण्यमिव स्थितं ॥ नमस्यामास सोऽभ्येत्या यशोभद्रःपुरेश्वरः॥५२॥ धर्मोदोपदेशयोग्योऽय-मिति मत्वा स सूरिराट् ॥ उपादिशजिनोपज्ञं । धर्म मर्माविधं शुचां ॥५३॥ पततां नरकोत्संगे। धर्म
एवावलंबनं अकूपार इवापारे । बोहित्थमिव देहिनां ॥५४॥धर्मो माता पिता धर्मो । धर्मो नृणां सहोदरः॥धर्मः स्वामी सुहृद्धर्मो। धर्मः स्यादंगरक्षकः॥५५॥ ये विना धर्ममीहंते । हंत राज्यादिसंपदः॥ कलयंति फलास्वादं । ते व्यपास्यैव पादपं ॥५६॥ मनोरथतरुस्ताव-जायते नायतस्थितिः॥ यावन्न वर्षति प्रौढ-पुण्यवार्षिकवारिदः ॥ ५७ ॥ दुर्लभं |नुभवं लब्ध्वा । मुग्धो यस्तं न सेवते ॥ क्लेशाप्तं स्वर्मणिं सोऽब्धौ । पातयत्येव विप्रवत् ॥ ५८॥
| तथाहि निःस्वतादाहि-कमलाकमलाकरः॥ अस्ति प्रतिष्ठानपुरं । गोदातीरैकमंडनं ॥५९॥ मुनिसुव्रतनाथस्य । यस्मिश्चैित्यमनुत्तरं । भविनां भवपाथोधौ । पततां यानपात्रति ॥ ६०॥ विष्णुशर्माऽवसत्तत्र । ब्राह्मणो ब्रह्मपारगः ॥ चंद्रस्य
रोहिणीवासी-त्तस्य शीलवती प्रिया ॥ ६१॥ कलाकलापभाजोऽपि । तस्य प्राकर्मदोषतः॥ लक्ष्मीन संमुखीभूता। दुर्भगस्येव भामिनी ॥ ६२॥ श्रीवाग्देव्योमिथो वैर-मिति सत्यैव लोकवाग् ॥ कुतोऽन्यथा त्यजत्येव । लक्ष्मीर्वाग्वल्लभान् जनान् ॥ ६३ ॥ न कुलेन न रूपेण । न गुणेन न विद्यया ॥ श्रीरियं रज्यति प्रायः । पण्यस्त्रीव दुराशया ॥ ६४ ॥
१ यशोभद्र नरेश्वरः,प्र.
GARAAR
धौ। पातया-पुण्यवार्षिकवा कलास्वादं ।
सप्॥१०॥