________________
कुमार
ददौ राज्यं । कर्णायात्मीयबंधवे ॥ ३६ ॥ तनूजः क्षेमराजस्य । राजमानमहोदयः॥ देवप्रसाद इत्यासी-देववत्सेवकपालच० प्रियः ॥ ३७॥ कर्णो वितीर्णवांस्तस्य । भक्तिस्मेरस्य भुक्तये ॥ प्रसादमिव मूर्त स्वं । स्थानं नाम्ना दधिस्थली ॥ ३८ ॥
तत्र देवप्रसादस्य । तनयो विनयोज्ज्वलः॥ नानाभवत् त्रिभुवन-पालः काल इव द्विषाम् ॥ ३९ ॥ कर्णस्य मयणल्लास्त्री कुक्षिशुक्त्येकमौक्तिकं ॥ तनयो न्यायवान् जज्ञे । जयसिंहो महीपतिः॥४०॥ कृत्वा विग्रहमुग्रसैन्यनिवहैर्यो द्वादशाब्दप्रमं । प्रारद्वारं विदलय्य पट्टकरिणा भक्त्वा च धारां पुरीं ॥ बध्वा श्रीनरवर्मभूधवमदःपादाग्रचर्मार्जितं । कोशं स्वं परिधाप्य खड्गमभवत्तीर्णप्रतिज्ञाभरः ॥४१॥ महोबकपुराधीशा-जितान्मदनवर्मणः ॥ कोटीः षण्णवति हेम्नां । यस्तन्मानमिवाददे ॥ ४२ ॥ यः कासारमुदारवारिलहरीलीलाभिरभ्रंलिहं । साक्षात्पार्वणचंद्रमंडलमिव श्रीपत्तनेऽचीकरत् ॥ तत्प्रांते च शिवाद्रिकांतमनिलोद्वेल्लत्पताकांचलं । कीर्तिस्तंभमतिष्ठिपद्यश इव स्वं मूर्ततामाश्रितं ॥४३॥ भुजौजसा पराजित्य ।
दुष्टं बर्बरकं सुरं ॥ यः सिद्धचक्रवर्तीति । नामान्यन्मान्यमानशे ॥४४॥ सिंचन वात्सल्यकुल्याभि-श्छेिदन रौद्रानुपद्रSवान् ॥ आरामिक इवारामं । स पालयति भूतलं ॥ ४५ ॥ | अथ श्रीकोटिकगण-द्रुमे व्याप्तदिगंतरे ॥ वज्राभिधायां शाखायां । चंद्रगच्छोऽस्ति गुच्छवत् ॥४६॥ तत्रासीद्वादिवित्रासी । स्वदासीकृतमन्मथः ॥ चारित्रेण पवित्रेण-वित्तः श्रीदत्तसूरिराट् ॥ ४७ ॥ मृद्धीका इव मृदीका । अपि यद्वाणीभंगयः॥ दुर्भेदमपि मोहादि । चित्रं बिभिदिरे सतां ॥ ४८ ॥ सोऽन्येद्युर्विहरन् सूरि-भव्यांभोरुहभा
१ सत्, प्र. २ त-प्र.
-CANCCCORECASALACTORS
| ॥२॥