SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥ १ ॥ सतां सन्मार्गदर्शकः ॥ ६ ॥ तपसा लब्धयो यस्य । वश्या दास्य इवाभवन् ॥ श्रीगौतमः स मे तुष्या - दग्रणी गणधारिणां ॥ ७ ॥ यस्य नाम्नि निलीनेव । कलेर्भीता घुसवी ॥ ध्यातॄणां सर्वकामाप्तेः । स श्रीकृष्णमुनिर्मुदे ॥ ८ ॥ कविस्तो मकृतोपास्ति — जनतापापहारिणी ॥ नालीकस्थितिरोचिष्णुः । पुनीयान्मां सरस्वती ॥ ९ ॥ प्राप्तक्षायिकसम्यक्त्वाः । श्रावकाः श्रेणिकादयः ॥ भूयांसोऽपि बभूवांसः । प्रभावाढ्याः प्रभावकाः ॥ १० ॥ अमारिकारकत्वेन । तेषु मुख्योऽस्ति वस्तुतः ॥ कुमारपालः क्ष्मापालो । धाम्ना धिष्ण्येषु चंद्रवत् ॥ ११ ॥ ततोऽस्य चरितं किंचि — दूरम्यहं स्वपुपूषया ॥ प्रेरितस्त गुणग्राम - रामणीयकसंपदा ॥ १२ ॥ क्व क्षोदिष्टमतिः सोऽहं । चैतस्य चरितं महत् ॥ ततगुलैः प्रभित्सामि । व्योमनिसीमेमोहतः ॥ १३ ॥ गुरुप्रसादादीशिष्ये । यद्वा तद्वृत्तवर्णने ॥ कुरंगः किं विधूत्संग-संगतः खे न खेलति ॥ १४ ॥ चौलुक्यवंशोत्तंसोऽभूत् । कुमारक्ष्मापतिस्ततः ॥ ऐतिह्यतस्तदुत्पत्तिः । प्रथमं प्रथयते पृथुः ॥ १५ ॥ पुरा मुरारिवद्विश्व विश्वोद्धारधुरंधरः ॥ चुलुक्य इति विख्यातः । संजातः क्षत्रियोत्तमः ॥ १६ ॥ धैर्यगांभीर्य - चातुर्यो- दार्यशौर्यादयो गुणाः ॥ श्रांता इव जगांत्या । यत्त्राश्रांता विशश्रमुः ॥ १७ ॥ यः सांग्रामिककर्मकर्मठमतिर्दैत्यानिव प्राणिनां । रौद्रोपद्रवकारिणोऽरिनिकरानुज्जास्य तीक्ष्णासिना ॥ निर्मायाप्यकुतोभयं कुव लयं स्वाराज्यवैहासिक-श्रीकं राज्यमतिष्ठिपत् किल मधूपद्माभिधे पत्तने ॥ १८ ॥ चौलुक्य इति वंशोऽभूतनाम्ना विश्वविश्रुतः ॥ आकरो नररत्नानां । सुपर्वश्रेणिसंकुलः ॥ १९ ॥ तद्वंश्या विश्वशस्याभा । बभूवुर्भूधना घनाः ॥ वल्गत्त्रिवर्गसंसर्ग - प्रियंभावुकवैभवाः ॥ २० ॥ श्रीसिंहविक्रम इति क्षितिभृत्क्रमेण । जज्ञे महेश्वरवितीर्णसुवर्ण १ स्तुत्यो, प्र. २स्सीममोहितः, प्र. स. १ ॥ १ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy