________________
अर्हम् परमगुरुश्रीअनुयोगाचार्य (पं) श्रीमद्-उमेद विजयगणिगुरुपादपद्मेभ्योनमः
तपोगणगगनमणिश्रीकृष्णर्षीयश्रीजयसिंहसूरि प्रणीतं ।
॥ श्री परमार्हत श्रीराजर्षिकुमारपालभूपालचरित्रम् ॥
चिदानंदैककंदाय । नमस्तस्मै परात्मने ॥ शिवश्री रमते यस्मिन् । हंसीव सरसीरहे ॥१॥ श्रीनाभेयो जिनः सोऽध्याद् । भुक्तिमुत्युपदेशतः ॥ यः सतां दर्शयामास । द्विविधामपि 'निवृति ॥२॥ अंभ्रांतस्थितिरोचिष्णुः। शश्वत्कौमुदमेधयन् ॥ मृगलक्ष्मा जिनाधीश-स्तमःस्तोमं निरस्यतु ॥३॥ कृष्णवर्णोऽपि यो ध्यातः। पुष्णाति परमां नियं ॥ सोऽद्भुतैकनिधिर्भूयाद् । भूत्यै श्रीनेमिनायकः ॥ ४ ॥ अादिवांतरे यस्य । मूर्ध्नि भाति परं महः ॥ स्फूर्जत्फणि-18 मणिब्याजात् । स श्रीपार्श्वः श्रियं क्रियात् ॥५॥ श्रीवीरः शिवतातिः स्तात् यस्य ज्ञानप्रभाकरः॥ आसीत्तमोऽपहत्वेन ।।
१ सुखम्. २ अ-धान्ता-भवभ्रमणरहिता-स्थितिः अवस्थानं तया रोचिष्णुः शोभमानः-पक्षे-अभ्रस्य गगनस्यान्ते स्थितिः तया शोभमानः. ३ को-पृथिव्याम् न माति-दति-अमात्.
कु.पा.च.१