________________
कुमारपालच.
RECE
दीक्षा कुण्डली.
॥४
॥
सूचना.. श्रीहेमचन्द्रसूरिदीक्षाविचारः प्रथमसर्गे "माघमासस्य धवले, पक्षे चातुर्दशेऽहनि ॥ १६१॥
रोहिण्यां शनिवारे च, रवियोगे त्रयोदशे । सप्तग्रहबलोपेते, वृषलग्ने शुभेमके" ।। १६२॥ ननु माघशुक्लचतुर्दश्यां रोहिणीभं न सम्भवति, "साऽस्मिन्पौर्णमासीति” नियमादुतो रोहिणीस्थाने पुष्यभं चेचदा "पुष्यः शनिवारे च" इति पाठे त्रयोदशो रवियोगोऽपि सङ्गच्छते । तथाच प्रभावकचरिते-"माघे सितचतुर्दश्यां, ब्राह्मे धिष्ण्ये शनेदिने ॥ ३२॥ विष्ण्ये तथाऽष्टमे धर्म-स्थिते (दृश्ये) चन्द्रे वृषोपगे । लग्ने बृहस्पतौ शत्रु-स्थितयोः सूर्यभौमयोः" ॥३३॥
माघसुविचतुर्दश्यां शनौ धिष्ण्ये-स्तुत्ये, ब्राझे-अमिजिन्मुहूर्ते-विजयमुहूर्ते, अष्टमे धिष्ण्ये-पुष्यभे, धर्मदृश्ये चन्द्रे-अर्थात्तृतीयस्थेऽब्जे, वृषलग्रस्थे गुरौ, शत्रुस्थितयोः सूर्यभौमयो:-अर्थात्तयोः शत्रु:-शविस्तद्राशिः कुम्भस्तत्रस्थयोरेतेनैवंविधा कुण्डली कल्यते-यदि कल्पनान्तरं कश्चिद् विपश्चिद् विज्ञापयिष्यति- ॥श्रीहेमचन्द्रसूरीणां दीक्षाकुण्डली॥- तर्हि सानन्दं सम्पादकः स्वीकरिष्यति,
SAATANGASASA
%
%