SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० वन्न व्यभिचारिष्य, यद्यादिशा १०३ ॥ स गत्ववयमोढरकारित सर्ग. १० ॥२१ ॥ CACASSASAESCALCOM रप्रभुः॥ ९९ ॥ ज्ञानंगिले कलावस्मिन् , सर्वज्ञ इव संप्रति । अतीतानागतं ब्रूते, कः पूज्यादपो ननु? ॥१०॥ यथा भागवती भाषा, भवेन्न व्यभिचारिणी । प्रोभव्यपि तथैवेयं, तेद्ध्यानातिशयादिव ॥ १०१॥ परं कौतुकमात्रेण, दासी तां प्रच्छयाम्यहम् । आप्तमेकशिलां प्रेष्य, यद्यादिशति मां प्रभुः॥१०२॥ विशिष्य पृच्छ्यतामेवं, जल्पिते गुरुणा नृपः। प्रैषीदाप्तजनं तत्र, कौतुकी नालसः क्वचित् ॥१०३ ॥ स गत्वैकशिलास्थान-मोढरांगजसद्मनि । तां दासी स्थिरदेव्याख्यां, पृष्ट्वा तवृत्तमादितः॥१०४ ॥ दृष्ट्वा श्रीवीरचैत्यं च, स्वयमोढरकारितम् । आगत्य च महीभत्रे, जगौ सर्व यथास्थितम्॥१०५॥युग्मम् ॥ प्रतीतोऽथ नृपः संघ-प्रत्यक्षं गुरवे मुदा । विरुदं कलिकालश्री-सर्वज्ञ इति दत्तवान्॥१०॥ अथ वार्धकमालोक्य, चौलुक्यः पृथिवीपतिः। स्थित्वा रहसं रात्री, गुरुं प्रत्येवमूचिवान् ॥ १०७॥ सत्यपि त्वादृशे सर्व विद्यांभोधी गुरौ मम । फलं गार्हस्थ्यवृक्षस्य, नाभाग्यैस्तनयोऽजनि ॥ १०८॥ दिने दिने जरा चैपा, जनयंती कृशांगताम् । ओजायते समं राज्य लक्ष्मीदानाहचिंतया ॥ १०९॥राज्यसूत्रमतः किंचि-दासूत्र्य भगवन्नहम् । हंसायितुमभीप्सामि, समतामृतवारिधौ ॥ ११०॥ ददाम्यजयपालाय, स्वराज्यं भ्रातृसूनवे ? । उत प्रतापमल्लाय, दौहित्राय ? निवेद्यताम् ॥१११॥ विमृश्य सूरिणाऽभाणि, भ्रातृव्यस्ते दुराशयः। अतो राज्ये न योग्योऽसौ, दासेय इव सर्वथा ॥ ११२ ॥ किंचैश्वर्यमवाप्तोऽयं, मत्तेभ इव भक्ष्यति । वैरायमाण इव ते, धर्मस्थानावली वनीम् ॥११३ ॥ अयं प्रतापमल्लस्तु, न तथा दुष्टधीरिति । अस्मै स्ववैभवं दत्तं, परिणामे हितावहम् ॥ ११४ ॥ न्यस्यते श्रीगुणिन्येव, न संबं १ प्राग्भव्यपि, प्र. २ भगवद्ध्यान०.३ वार्द्धक्यं-वृद्धत्वमित्यर्थः ४ तु, प्र. ५ धर्मस्य प्रबंधे. ६ राज्यव्यवस्थाम.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy