________________
खे, दीपे न्यास्थत् प्रकाशित दवायें, गुरावपि दुराशयासिवानेतत्, खलानामुचित
COMSANSAAMSANOCROST
धिनि यद रविः शनी सत्यपि पुत्रे स्वे, दीपे न्यास्थत् प्रकाशिताम् ॥ ११५॥ करिष्ये पूज्यपादोक्तं, समये समुपागते ।। उदित्वेति समुत्तस्थौ, गूर्जरक्षितिवासवः ॥ ११६ ॥ गोशाल इव देवार्ये, गुरावपि दुराशयः । बालचंद्राभिधः शिष्यः श्रुत्वा तं मंत्रमंतिकात् ॥ ११७ ॥ आबालकालसुहृदेऽ-जयपालाय तत्क्षणम् । कथयामासिवानेतत्, खलानामुचितं खलु ॥ ११८॥ युग्मम् ॥ तमूचेऽजयपालोऽपि, विकसन्मुखपंकजः। एष मंत्रोऽतिगुप्तोऽपि, साधु ज्ञातस्त्वया मुने ! |॥ ११९ ॥ इयं मैत्रीलता चक्रे, त्वयैव फलशालिनी । नृपाशयस्थितो मंत्रो, यदूचेऽयं ममाग्रतः॥ १२०॥ यदि जायेत राज्य मे, भवानेव तदा गुरुः । यथा कुमारपालस्य, हेमाचार्योऽधुनाऽस्त्ययम् ॥ १२१ ॥ निवेद्यैवं पुरस्तस्य, तद्दिनादजयः कुधीः । श्रेणिके कोणिक इव, द्वेषं निहितवान्नृपे ॥ १२२॥ ___ अथ नूतनशब्दानु-शासनप्रमुखैः शुभैः । विद्याधिष्ठितैपॅथै-र्ज्ञानसत्रं प्रवर्तयन् ॥ १२३ ॥ स्वयं तिष्ठन् क्रियामार्गे, स्थापयन्नपरानपि । षष्ठाष्टमप्रभृतिभि-स्तपोभिर्धर्ममेधयन् ॥ १२४ ॥ उल्लासयन् मतं जैनं, शशीव कुमुदाकरम् । आयुश्चतुरशीत्यब्दान् , हेमाचार्यः समापयत् ॥ १२५॥ त्रिभिर्विशेषकम् ॥ सम्यग्ज्ञानेन केनापि, ज्ञात्वा पर्यतमात्मनः। गच्छशिक्षां च विश्राण्य, भ्रातृप्रद्युम्नसूरये ॥ १२६ ॥ आहूय संघ भूपं च, तत्प्रत्यक्षं यथाविधि । वैरंगिकः स्वगात्रेऽपि, शिश्रियेऽनशनं गुरुः ॥ १२७ ॥ युग्मम् ॥ अवीक्षितमिवाजन्म, वीक्षितुं तन्मुखांबुजम् ॥ अहंपूर्विकया लोका, मिमिलुः |
अभिप्राय चित्तः. २ ऋग्वेदयजुर्वेदसामवेदरूपास्तिस्रो विद्या ज्ञानदर्शनचारित्राणां वा संबंधिन्यस्तिस्रो विद्या व्याकरणकाव्यकोशरूपा वा तिस्रो विद्याः | समाहतानिविद्यं ततः खार्थेऽण. ३ दानम्.
CRECECASTARAMICROREACTES