________________
कुमारपाव
SISAKS S
॥२१
॥
तोऽभवः। तत्पापेन तव क्लेशः, कियत्कालमभूदिह ॥७२॥ यच्च पूजितवान् पंच-वराटकुसुमैर्जिनम् । यतिभ्यो ज्यायसीभक्ति-दर्दानं त्वं यच्च दत्तवान् ॥ ७३ ॥ सुकृतैस्तत्समुत्पन्न-निधानैरिव संपदाम् । अजनिष्ठा महिष्ठश्री-स्त्वं राजा परमार्हतः॥७४॥व तावती जिनेंद्रार्चा, मुनिदानं सकृत् व तत् । क्व चेदृशं तवैश्वर्य-महो महिम धर्मजम् ॥७५॥ उक्तः पूर्वभवस्तेऽसौ, प्रतीतिश्चेन्न मदिरा । प्रहित्यकशिलापुर्या, त्वदाप्तेनानुयोज्यताम् ॥ ७६ ॥ वेश्मन्योढरपुत्राणां, स्थिरदेवीति काचन । वृद्धा दास्यस्ति सा सर्व-मिदं वक्ष्यति मूलतः ॥ ७ ॥
इतैश्च परिपूर्याऽऽयुः, प्रांते पंडितमृत्युना । त्वं गतौ व्यंतरीयायां, राजन् !, भावी सुरोत्तमः॥ ७८ ॥ श्रेयस्कामी से तत्रापि, वृंदारकपरिष्कृतः। भ्रम भ्रमं महीपीठे, नित्य चैत्यानि नस्यति ॥७९॥ नंदीश्वरादिद्वीपेषु, स्पष्टमष्टाहिकोत्सवम् ।। स करिष्यति भावेन, सौधर्मसुरनाथवत् ॥ ८०॥ क्षेत्रे महाविदेहादौ, नाम नाम स सन्मुनीन् । पास्यति श्रोत्रपेयं त|देशनारसमाहतः॥८१॥ अनेकाभिरिव श्रीर्भि-रमरीभिः परिष्कृतः। विलसिष्यति च स्वैरं, नंदनादिवनांतरे ॥२॥ व्यंतरेंद्रस्ततश्युत्वा, क्षेत्रेऽस्मिन्नेव भारते । श्रीभदिलपुरे राज्ञः, शतानंदस्य मंदिरे ॥ ८३ ॥ धारिणीकुक्षिसंभूतः, प्रभूततरवैभवः । भविष्यति तनूजन्मा, ख्यातः शतबलाख्यया ॥८४ ॥ युग्मम् ॥ स्थित्वोपविदुषं शश्वत्, कलास्वविकलास्वसौ । छेकिलो भविताऽत्यर्थ, शैशवेऽपि सुरेज्यवत् ॥ ८५॥ वृषस्यंतीरपि पर-प्रमदाः परिवर्जयन् । सुश्राद्धवद्
१ लुङि थासि रूपं. २ आपृच्छयताम्, ३ आराध्य सम्यग जिनधर्ममत्र, धर्मोन्नति भूरितरां विधाय । विषप्रयोगात् समवाप्य मृत्यु, खर्धाम याताऽसि समाधिलीनः॥ | चारित्रसु. ४ सुरोत्तमः, ५ देवेरलंकृता. ६ शाश्वत०.७ श्रीभी-रमणीभिः प्र०.८ निपुणः. ९ वृहस्पतिवत्.
॥२१०॥
AUSAIGHSG