________________
कुमारपालच.
॥१९२॥
SOSIOS LOSSESSES
तमाभावाद, रूपं मम वृथेति सा । अपरां गुलिकां न्यस्य, मुखे चिंतितवत्यदः ॥ १२० ॥ अयं नृपः पितृप्रायः, परे त्वस्य पदातयः । तद् भूयान्मे प्रियश्चंड-प्रद्योतो मालवेश्वरः ॥ १२१ ॥ इदं तचिंतितं कर्तु, तदा शासनदेवता । पुरस्तान्मालवेशस्य, तद्रूपं सुष्ठु तुष्टुवे ॥ १२२ ॥ तदर्थनार्थ सद्योऽपि, प्रद्योतो दूतमादिशत् । साऽपि प्रार्थयमानं तं, समानमिदमब्रवीत् ॥ १२३ ॥ अदृष्टपूर्व तं नैव, वृणोमीत्यानयात्र तम् । तत् तदुक्तं स्वनाथाय, दूतोऽपि प्रत्येपीपदत् ॥ १२४ ॥ नाम्ना गत्याऽपि चारुह्या-निलवेगं मतंगजैम् । प्रद्योतस्तत्र निश्यागा-दहो मदनशासनम् ॥ १२५ ॥ द्वयोरपि मिथःप्रेम्णि, प्रवृत्ते रूपवीक्षणात् । स तामूचे चकोराक्षि!, समेहि नगरं मम ॥१२६ ॥ साऽब्रवीत् प्रतिमा जैनी, जीवातुर्मम विद्यते । तां विनाऽहं न जीवामि, क्षणं यामि च न क्वचित् ॥ १२७ ॥ तदेतस्याः प्रतिच्छंदं, त्वं विधाप्य समानय । यथा तामत्र विन्यस्य, लात्वा चैनामुपैम्यहम् ॥ १२८ ॥ दृष्ट्वा तत्प्रतिमारूपं, स्थित्वा तां रजनी च सः। प्रातर्ययावुजयिनी, सिद्धवन्मालवाधिपः ॥ १२९ ॥ सच्चंदनेन निर्माप्य, प्रतिमां तादृशीं नवाम् । स प्रतिष्ठापयामास, || कपिलेन महर्षिणा ॥ १३० ॥ अलंकृतार्चितां कृत्वा, करे तां प्रतिमां नृपः । आरुह्यानिलवेगेभं, पुनरूतभयं ययौद
॥ १३१॥ व्यश्रोणयच्च दास्यै तां, साऽप्यादाय पुरातनीम् । प्रतिमां तत्र मुक्त्वा च, नवां प्राप नृपांतिकम् ॥ १३२॥ ततस्तत्सहितां कुब्जा-मारोप्य नृपतिर्द्विपे । स्पंदेनातिसमीरेण, प्रपेदे निजमास्पदम् ॥ १३३ ॥ अथ तौ विषयासक्ती, तामार्थ वितरतुः। भायलस्वामिवणिजे, विदिशानगरीजुषे ॥ १३४ ॥ वणिजस्तस्य सदन१ मानेन सहितं, सत्कारपूर्वम्. २ लुङ्, प्रत्यपादयत् , लङ् . ३ मतंगजं-हस्तिनम्, ४ प्रतिबिंबम्. ५ अदात्. ६ स्पंदेन-गमनेन.
॥१९२॥