SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ अथ नवमः सर्गः॥ व्याख्यायमाने श्रीवीर-चरित्रेऽथ नृपं प्रति । देवाधिदेवप्रतिमा-वृत्तमित्यूचिवान् प्रभुः॥१॥ विहरन् भगवान् कबीरा, पुरे राजगृहे पुरा । हर्षकृत् समवासार्षीत् , स तीर्य इव जंगमः ॥२॥ तेत्राभयों महामात्यः, पुत्रः श्रेणिकभूपतेः। सं नत्वाऽप्रश्नयद् भावी, राजर्षिः कोऽन्तिमः प्रभो ! ॥ ३ ॥ उदायननृपे प्रोक्तेऽहतो भूवः स पृष्टवान् । कोऽसौ है तस्मै ततः स्वामी, तच्चरित्रमिदं जगौ ॥ ४ ॥ सिंधुसौवीरमध्येऽस्ति, शस्त वीतभयं पुरम् । यस्याकुतोभयत्वेन, साम्वयं नाम शोभते ॥५॥रात्री यत्र जिनेंद्रमंदिरशिर:कल्याणकुंभावली, दिक्शाखाविततस्य नीलिमगुणाऽऽविर्भूतपत्रस्थिते। हर्षस्फारकतारकबतिकरप्रीयत्प्रसूनघते-योमद्रीः परिपाकपिंगलफलप्रागल्भ्यमभ्यस्यति ॥६॥ (शार्दल.) आसीददार्यक्षमाप-तलिनुदयनात किल । आकारणव नवरं, तेजसाऽपि चै योऽतिगः॥७॥ सिंधुसीवीरमुख्यर्द्ध-देशपीडशकाधिपः । त्रिषष्टित्रिशती (३६६) वीत मयादिपुरपॉलकः॥९॥ किरीटिमिर्दशनृपै-महासेनमुखैः श्रितः। सेनानीरिव दिक्पाल-रजय्योऽजमि यो द्विषाम् ॥ ९॥ युग्मम् ॥ सुता चेटकभूपस्य, सम्यक्त्वामोदमेदुरा। अभूत् तद्वल्लभा नाम्ना, देहेनापि प्रभावती ॥१०॥ अभिचिस्तत्सुतो जज्ञे, यौवराज्यविराजितः । भ्राजिष्णुर्भानुवद् धाना, केशीच भगिनीसुतः ॥११॥ . १ महामात्यः-अभयकुमारः. २ हर्षवर्धकतारकसमूहरूपत्रोद्यत्पुष्पकान्तेः. ३ परिपाकेन पीतफलप्रौढताम्, ४ वीतभयपुरे, ५ यशोऽधिकः, प्र, च | योऽधिकः, प्र. ६ इद्ध०-दीप्त०, ७ कार्तिकेयः.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy