SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्राकार ..30 | विषय श्योकाहः । ..विषयः अत्रापि जगडस्य प्रथममालापरिधानम् . .... ३६६ । ५९ चौलुक्यस्य वर्षासु विहारनियमादानम् ४८ कुमारपालजगडयोः संवादः राज्ञो माणिक्यपूजा- |६० चौलुक्योपरि शकेन्द्रस्य प्रयाणम् वर्णनं च "...... ..... ... .... | ६१ श्रीहेमाचार्येण पल्यङ्कयुक्तशकाधीशानयनम् .... |४९ श्रीहेमसूरिणा नृपाय सप्ततत्त्वस्वरूपप्रतिपादनम् ३८२ ६२ षण्मासी यावदमारिकरणनियमाच्छकाधीशस्य मोक्षः ५० जीवतत्त्वभेदनिरूपणम् .... ३८५ ६३ भ्रष्टमुनिनतं राजानं दृष्ट्वा नड्लनृपहसनम् ५१ अजीवतत्त्वकथने षद्रव्यप्रखपणम् .... ६४ पार्श्वस्थादीनामवन्दनीयानां भेदतो निरूपणम् ५२ कालाणूनां व्याख्यानम् ..... .... ६५ भूपनमस्कारेण यतिपाशस्य शुभविचारणा |५३ शेषतत्त्वकथनम् .... .... ६६ तस्य मुनेः पुनर्वतमहणमनशनस्वीकारश्च ५४ सप्ततत्त्वश्रद्धानफलम् ..... . ६७ तस्य मुनेः स्वर्गगमनम् .... ५५ त्रिषष्टिशलाकापुरुषचरित्रादिप्रन्थरचनावर्णनम् .... ६८ सर्गसमाप्तिः .... .... |५६ श्रीहेमसूरिकृतसर्वग्रन्थलेखनप्रतिज्ञा .... .... ४२९ 1५७ चौलुक्यधर्ममहिम्ना खरतालेषु श्रीतालत्वभवनम् .... ४३७ दशमः सर्गः १० ५८ श्रीहेमचन्द्रसूरिणा जैनमतोपश्लोकनम् ४४५ | १ चौलुक्यस्य गुरुपार्श्वे स्वपूर्वभवादिविषया पृच्छा ....... 3003003030 RS८८८ ००m GMA.mom ४०७ ४२२ MUU .... ....
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy