________________
कुमारपालच०
॥ २० ॥
विषयः
२ सूरिमत्राधिष्ठायिकां प्रसाद्य हेमसूरिणा तत्सविस्तर
कथनम्
****
....
****
[ वागामिभवकथनस्. टि० ]
इ तृपस्य सूरये 'कलिकाल श्रीसर्वज्ञ' इति विरुद्दानम् १०६
१११
११७
www.
४ नृपस्य गुरुसमीपे राज्यदानपृच्छा
५ बालचन्द्रेणाजयपाळाय गुह्यमनकथनम्
६ हेमाचार्यः स्वास्तसमयं विज्ञाय स्वभ्रात्रे प्रद्युम्नसूरये गच्छं समर्थ्य स्वयमनशनं जमाह 19 नृपतिसङ्गसमक्षं हेमसूरेरन्थिमा देशना ८ बिगोदजीवानां दुःखवर्णनादि
१९ नारीगर्भदुःखनिरूपणादि
१० आत्मज्ञानभशंसनम्
....
११ पिण्डस्थादिष्यानप्ररूपणं तत्फलकथनं च
....
....
....
0000
...... १३-९८
....
....
....
***
....
www.
श्रीकाः
....
....
१२६
१२९
१३३
१४६
१५८
१६४.
विषयः
१२ गुरुराज्ञोः संवादः
१३ चौलुक्यस्य प्रभावनाकरणम् १४ हेमचन्द्रसूरेः स्वर्गगमनम् १५ अजयपालस्य भूपाय विषदानम् १६ कुमारपालस्यान्तिमाराधना १७ कुमारपालस्य स्वर्गगमनम्
१८ अजयपालस्य राज्यलाभः
१९ रचनाकालप्रन्थसख्याकथनं, सर्गसमाप्तिव २० प्रन्थकर्तुः प्रशस्तिः, प्रन्थसमाप्ति ...... २१ परिशिष्टम् नं० १ टिप्पनीकारप्रशस्तिः
२२ परिशिष्टम् नं० २ शङ्खेश्वरपार्श्वनाथस्तुतिश्चिन्तामणिपार्श्वनाथस्तुतिः सूरिस्तुतिर्गुरुस्तुविश्व.... २३ परिशिष्टम् नं० ́३ अपराजितवास्तुशास्त्रलोकाः
....
www.
0.00
....
....
....
श्लोकाः
१७८
१९४
१९९
२२६
२३५
२६०
२६८ २७५-२०६
१-१०
१-११
....
....
....
....
....
....
....
....
१-४-४-१२ १-३५
....
विषयानु
क्रमणिका
॥ २० ॥