SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ लोकाङ्कः कुमारपालच० विषयानु क्रमणिका. २०८ AACREAUCRACREAM श्लोकाः । विषयः २४ पुत्रेण सहोदायनस्य व्रतस्वीकृतिः .... ३६ ततो वलभीपुरे गमनं तत्समीपस्थितपर्वतद्वयोपरि २५ महावीरेणोदायनस्य भविष्यदशाकथनम् विहारविधापनं च .... २६ प्रतिमाविषया पृच्छा, तदुत्तरं च ___ .... २३५ ३७ चौलुक्यस्य पुण्डरीकगिरीश्वरारोहणम् २७ राजाज्ञया प्रतिमार्थ जनैतिभयस्थाने गत्वा तत्र ३८ तत्र जगडस्य सपादकोटिमूल्यरत्नदानेन प्रथममालाखननम् .... .... .... .... परिधानम् .... ... .... |२८ उदायनदत्तशासनपत्रेण सह प्रतिमाया निस्सरणम् २६१ ३९ राज्ञः प्रभुस्तुतिः प्रार्थना च . २९ तस्याः प्रतिमायाः पत्तने समानयनं पूजनं च .... २६५ ४० हेमाचार्यकृता प्रभुप्रार्थना ३० हेमसूरीणां नृपाने तीर्थयात्राफलवर्णनम् .... २७४ ४१ चौलुक्यस्योजयन्तगिरिगमनं गिरिकम्पश्च ३१ कुमारपालस्य सङ्घपतीभूय तीर्थयात्रायै प्रस्थानम् २८० ४२ जगडस्य पूर्ववदाद्यमालापरिधानम् .... ४/३२ विग्रहार्थ डाहलदेशेशागमनश्रवणम् .... ४३ राज्ञः प्रभुस्तुतिः प्रार्थना च .... ३३ मार्गे कर्णस्य मृत्युप्रापणम् .... .... ३०४ ४४ श्रीहेमचन्द्रकृता प्रभुप्रार्थना |३४ चौलुक्यस्य यात्रार्थमनुपानत्पादचारेण गमनम् .... ३०७ ४५ गिरिपद्याविधापनम् .... ३५ धन्धुकपुरे झोलिकाविहारविधापनम् .... ३१९ - ४६ चौलुक्यस्य देवपत्तने चन्द्रप्रभनमनम् २८८ १९॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy