SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ SA C REACOCCARCH प्रकटोत्साहा, योद्धमारेभिरे भृशम् ॥ ४९१॥ शस्त्रघाता लगंतोऽपि, नांगे 'विविदिरे भटैः। निःशेषद्वेषिनिष्पेषध्यानमग्नमनस्तया ॥ ४९२ ॥ कातरत्वेन ये योद्धं, पुरा न प्रजगल्भिरे । हतान् स्वान् वीक्ष्य तेऽप्युच्चै-विक्रम प्रतिपेदिरे ॥ ४९३ ॥ खगाखगि कुंताकुंति, बाणाबाणि गदागदि । केशाकेशि मुष्टामुष्टि, योधा युयुधिरे तदा ॥ ४९४ ॥ अथ भन्ने निजानीके, प्रत्यनीकैः सविक्रमैः । मंत्री योद्धुमढौकिष्ट, रुष्टः काल इव स्वयम् ॥ ४९५॥ प्रविष्टास्तद्धनुध्वीनाः18 |कर्णजाहं विरोधिनाम् । नश्यत द्राग मृता नो चे-दिति वक्तुमिव ध्रुवम् ॥ ४९६ ॥ संधायामात्यवीरेण, बलाच्चिक्षिपिरे । शराः। परे पुनः पतंतिस्म, रणक्षेत्रेऽतिकौतुकम् ॥ ४९७ ॥ आहवे प्रहरत्यस्मिन् , सिंहवत् संहतौसि । के न पंचत्वमा|नंचु-बैंरिणो हरिणा इव ॥४९८ ॥ तेनोदयनवीरेण, कृतांतेनेव सर्वतः। मार्यमाणं बलं वीक्ष्य, क्रुद्धः समरसो भृशम् ॥ ४९९ ॥ ततः कटीस्फुरत्तूणः, पाणौ कार्मुकमावहन् । स्फारवीररसोत्सेका-दूर्णीभूतकचोच्चयः ॥५०॥ ट्र सांयुगीनहयारूढः, प्ररूढप्रौढविक्रमः । सचिवस्य पुरः सोऽभूद्, धनुर्वेद इवांगवान् ॥ ५०१ ॥ युग्मम् ॥ कृतार्थ मन्य मानौ स्वं, सहक्सुभटसंगमात् । गजाविव च गर्जतो, युयुधाते क्रुधाऽर्थ तौ ॥५०२॥ तौ बाणं प्रतिमुचंतौ, बाणं नंती च तेन तम् (तत्) । कृतप्रतिकृतीचित्यं, लुलुपाते न मित्रवत् ॥५०३ ॥ प्रसरंतोऽतिवेगेन, स्खलंतोऽन्तन सर्वथा । सम्यक् सत्यापयामासु-स्तद्वाणा वौजितां निजाम् ॥ ५०४ ॥ सचिवो बंचयित्वाऽथ, द्विषः कांडविखंडनम् । तद्धृदि १न ज्ञायतेस्म. २ शब्दाः.३ कर्णजाई-कर्णमूल मित्यर्थः, ४ ताम्-प्र०. पलायध्वम्. ५ शत्रवः. ६ दृढपराक्रमे. ७ युद्धकुशल०.८ कृतार्थ-प्र. कृतार्थे-प्र. DIS कुधोद्यतौ, प्र. १० खबाणमोचनेन परबाणप्रतिघातेन. ११ वयस्यवत्. १२ वाणां-आशुगामित्वम्. १३ शत्रुहृदये. MAX ASSAGAR
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy