________________
कुमार- च । विमलाचलमारुक्ष-मंत्री देवनमश्चिकीः ॥४७७ ॥ तत्र नत्वाऽर्चयित्वा च, श्रीनाभेयं यथाविधि । स पालच० ६ मुनींद्रवदारब्ध, विधातुं चैत्यवंदनाम् ॥ ४७८ ॥ तदा दीप्रां मुखे वत्ति, दीपादादाय मूषकः । काष्ठचैत्यबिले गच्छन् ,
कथंचिन्मोचितोऽर्चकैः ॥ ४७९ ॥ तद् दृष्ट्वा ध्यातवान् मंत्री, ज्वलद्वर्तिप्रसंगतः। काष्ठचैत्ये ज्वलत्यस्मिन् , ध्रुवं तीर्थ॥१७७॥
क्षयो भवेत् ॥ ४८०॥ धिगस्मान् क्षितिपापार-व्यापारकपरायणान् । जीर्णचैत्यमिदं ये न, प्रोद्धरामः क्षमा अपि ॥ ४८१॥ विदेत्य सर्वतो रेणु-पूरं तन्मध्यतः शुभम् । रत्नाद्यमाददानास्ते, विदग्धा धूलिधावकाः॥४८२॥ वयं पुनर्जडास्तत्तत्-प्रमादोरुरजोभरैः । गमयंतो निजं धर्म-रसं हस्तोदरस्थितम् ॥ ४८३ ॥ तया श्रिया च किं क्ष्माप-पापव्यापारजातया । कृतार्थ्यते न तीर्थादौ, या निवेश्याधिकारिभिः॥४८४ ॥ ईगुच्चैः पदं नीतः, श्रिया:हमनया यदि । तदा ममा(या)पि युक्तयं, तेन्नेतुं तीर्थरोपणात् ॥४८५॥ यावत् कार्य प्रभोः कृत्वा, चैत्यं नैवेदमुद्रिये । ब्रह्मवतैकभक्काद्या-स्तावन्मे संत्वभिग्रहाः॥४८६ ॥ सप्तभिः कुलकम् ॥ | उत्तीर्योदयनस्तस्मात्, ससैन्यः प्रास्थित दुतम् । मंदायते न जात्या हि, भृत्याः स्वस्वामिशासने ॥ ४८७ ॥ प्राप्य
चारिपुरोपांतं, तं दूतेनेत्यवीवदत् । मन्यस्वाज्ञां मदीशस्य, युध्यस्वाथ बली यदि ॥४८८॥ दूतवाचा तया क्रुद्धः, है सुप्तोत्थापितसिंहवत् । वैरी समरसस्तस्य, बभूवाभिमुखो युघे(धि) ॥ ४८९॥ राजन्यैर्जन्यसंरब्धैः, स्फूर्त्तिमान् स 8॥१७७॥ रिपुर्बभौ । दर्यादिभिः सहचरै-वीरो रस इवांगवान् ॥ ४९..॥ आद्यं वैरं विवृण्वंतो, वृण्वंतश्च यथोचितम् । सुभटाः
१ प्रारब्धवान्, २ नम्, प्र..३जीर्ण, प्र..४ विस्ताये. ५ उम्पदम्. ६ राजवंशजैः-क्षत्रिय रियर्थः. ७ युद्धोत्साहिभिः. प्रकटयंतः,
NAGAUR