SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ व्रतम् । श्रीआलिंगाख्या वसतिः, साऽऽसीजीर्णतमा क्रमात् ॥४६५॥ गुरुस्नेहेन राजर्षि-स्तां नवीकार्य अस्थापयद् रत्नमयं, बिंबमंत्यजिनेशितुः॥४६६ ॥ एषु सर्वेषु चैत्येषु, महामहिमपूर्वकम् । हेमाचार्यः स्वहस्तेन, प्रतिष्ठा विधिवद् व्यधात् ॥ ४६७ ॥ अर्थार्थमेषां चैत्याना-मारामान पुष्पसंकुलान् । आदायानपि भोगाय, भूरिशो भूपतिहै ददौ ॥ ४६८ ॥ ततोऽस्मद्देयदंडेन, युष्माभिर्निजनीति । विहारा बहवः कार्याः, शिवशैलाग्रजा इव ॥ ४६९ ॥ इति है। प्रधानैरादेश्य, विषयेषु परेष्वपि । स तान् विधापयामास, नृपैराज्ञावशंवदैः ॥ ४७० ॥ युग्मम् ॥ 18 गूर्जरो लाटसौराष्ट्र-भंभेरीकच्छसिंधवः । उच्चा जालंधरः काशी, सपादलक्ष इत्यपि ॥४७१॥ अंतर्वेदिमरुर्मेद-पाटो मालवकस्तथा । आभीराख्यो महाराष्ट्र,कर्णाटः कोंकणोऽपि च ॥४७२॥ देशेष्वष्टादशस्वेषु, चौलुक्यनृपकारिताः। विहारा है रेजिरे मूर्ता, तत्कीर्तिप्रकरा इव ॥ ४७३ ॥ त्रिभिर्विशेषकम् ॥ समुत्तीर्णाः स्वर्गादिह किमु विमानाः स्वयममी, भुवं भित्त्वा प्रापन्नुत भवनपव्यंतरगृहाः । अथाभूवन रूप्यस्फटिकहिमशैलागणतिथाः, विहारा राजेरिति कविभिरौदांत जगति ॥४७४॥ (शिखरिणी) P सुराष्ट्रास्वथ दर्पिष्ठो, राणः समरसाभिधः । अंकुशं मत्तहस्तीव, चौलुक्याज्ञाममंस्त न ॥ ४७५ ॥ तन्निग्रहार्थम-2 -मंडलाधीश्वरैः सह । प्रैषीदुदयनामात्यं, सेनानीकृत्य भूमिभुक् ॥ ४७३ ॥ वर्धमानपुरं प्राप्य, तत्र सैन्यं निवेश्य १ जिनभवनम्. २ नवीम् , प्र. ३ धनानि. ४ खकीयदेशे. ५ कैलास.. ६ वशीभूतैः. ७ प्रथमाबहुवचनम्. ८ कीर इत्यन्यत्र. ९ दीप इत्यन्यत्र ४. गणानां पूरणाः, गण-असंख्यावचाकत्वेऽपि पूरणे डट् तिथुगागमश्च वाचस्पत्ये. ११ अतयन्त.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy